SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ५४ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-२ (२.२.१९०-१९०) (उदा० अठ्ठ० १८; इतिवु० अट्ठ० ३८) तथागत-सद्दो उदानट्ठकथादीसु, “अरह"न्ति आदयो च विसुद्धिमग्गटीकायं (विसुद्धि० टी० १.१३०) अपरेहिपि पकारेहि वित्थारिता आचरियेन, तस्मा तेसु वुत्तनयेनपि तेसमत्थो वेदितब्बो । तथागतस्स सत्तनिकायन्तोगधताय "इध पन सत्तलोको अधिप्पेतो"ति वत्वा तत्थायं यस्मिं सत्तनिकाये, यस्मिञ्च ओकासे उप्पज्जति, तं दस्सेतुं "सत्तलोके उप्पज्जमानोपि चा"तिआदि वुत्तं । न देवलोके, न ब्रह्मलोकेति एत्थ यं वत्तब्द, तं परतो आगमिस्सति । ___तस्सापरेनाति तस्स निगमस्स अपरेन, ततो बहीति वुत्तं होति । ततोति महासालतो। ओरतो मझेति अब्भन्तरं मज्झिमपदेसो । एवं परिच्छिन्नेति पञ्चनिमित्तबद्धा सीमा विय पञ्चहि यथावुत्तनिमित्तेहि परिच्छिन्ने । अडतेय्ययोजनसतेति पण्णासयोजनेहि ऊनतियोजनसते। अयहि मज्झिमजनपदो मुदिङ्गसण्ठानो, न समपरिवट्टो, न च समचतुरस्सो, उजुकेन कत्थचि असीतियोजनो होति, कत्थचि योजनसतिको, तथापि चेस कुटिलपरिच्छेदेन मिनियमानो परियन्त परिक्खेपतो नवयोजनसतिको होति । तेन वुत्तं "नवयोजनसते"ति । असीतिमहाथेराति येभुय्यवसेन वुत्तं सुनापरन्तकस्स पुण्णत्थेरस्सापि महासावकेसु परियापन्नत्ता। सुनापरन्तजनपदो हि पच्चन्तविसयो। तथा हि "चन्दनमण्डलमाळपटिग्गहणे भगवा न तत्थ अरुणं उट्ठपेती''ति मज्झिमागम- (म० नि० अट्ठ० ४.३९७) संयुत्तागमट्ठकथासु (सं० नि० अट्ठ० ३.४.८८-८९) वुत्तं । सारप्पत्ताति कुलभोगिस्सरियादिवसेन, सीलसारादिवसेन च सारभूता। ब्राह्मणगहपतिकातिब्रह्मायुपोक्खरसातिआदिब्राह्मणा चेव अनाथपिण्डिकादिगहपतिका च। तत्थाति मज्झिमपदेसे, तस्मिंयेव “उप्पज्जतीति वचने वा। सुजातायाति एवंनामिकाय पठमं सरणगमनिकाय यसत्थेरमातुया। चतूसु पनेतेसु विकप्पेसु पठमो बुद्धभावाय आसन्नतरपटिपत्तिदस्सनवसेन वुत्तो। आसन्नतराय हि पटिपत्तिया ठितोपि "उप्पज्जती''ति वुच्चति उप्पादस्स एकन्तिकत्ता, पगेव पटिपत्तिया मत्थके ठितो । दुतियो बुद्धभावावहपब्बज्जतो पट्ठाय आसन्नमत्तपटिपत्तिदस्सनवसेन, ततियो बुद्धकरधम्मपारिपूरितो पट्ठाय बुद्धभावाय पटिपत्तिदस्सनवसेन । न हि महासत्तानं अन्तिमभवूपपत्तितो पट्ठाय बोधिसम्भारसम्भरणं नाम अत्थि बुद्धत्थाय कालमागमयमानेनेव तत्थ पतिट्ठनतो। चतुत्थो बुद्धभावकरधम्मसमारम्भतो पट्ठाय बोधिया नियतभावदस्सनेन । बोधिया हि नियतभावप्पत्तितो पभुति “बुद्धो उप्पज्जतीति विहि वत्तुं सक्का उप्पादस्स एकन्तिकत्ता। यथा पन “सन्दन्ति नदियो''ति सन्दनकिरियाय अविच्छेदमुपादाय S4 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy