SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ (२.२.१९०-१९०) पणीततरसामञफलवण्णना सम्पटिच्छनमेवाति आह “सम्पटिच्छि, पटिग्गहेसी"ति । तेनेव हि “इति अत्थो"ति अवत्वा "इति वुत्तं होती"ति वुत्तं । १९०. "अथस्स भगवा एतदवोचा"ति वचनसम्बन्धमत्तं दस्सेत्वा "एतं अवोचा"ति पदं विभजित्वा अत्थं दस्सेन्तो “इदानी"तिआदिमाह । “इधा"ति इमिना वुच्चमानं अधिकरणं तथागतस्स उप्पत्तिहानभूतं लोकमेवाधिप्पेतन्ति दस्सेति “देसोपदेसे निपातो"ति इमिना। देसस्स उपदिसनं देसोपदेसो, तस्मिं । यदि सब्बत्थ देसोपदेसे, अथायमत्थो न वत्तब्बो अवुत्तेपि लब्भमानत्ताति चोदनायाह "स्वाय"न्तिआदि । सामञभूतं इधसई गण्हित्वा “स्वाय''न्ति वुत्तं, न तु यथाविसेसितब्बं । तथा हि वक्खति “कत्थचि पदपूरणमत्तमेवा''ति (दी० नि० अट्ठ० १.१९०)। लोकं उपादाय बुच्चति लोकसद्देन समानाधिकरणभावतो । इध लोकेति च जातिक्खेत्तं, तत्थापि अयं चक्कवाळो अधिप्पेतो । सासनमुपादाय बुच्चति “समणो''ति सद्दन्तरसन्निधानतो। अयहि चतुकङ्गुत्तरपाळि । तत्थ पठमो समणोति सोतापन्नो । दुतियो समणोति सकदागामी । वुत्तज्हेतं तत्थेव - ____“कतमो च भिक्खवे पठमो समणो ? इध भिक्खवे भिक्खु तिण्णं संयोजनानं परिक्खया सोतापन्नो होती"ति, (अ० नि० १.४.२४१) “कतमो च भिक्खवे दुतियो समणो ? इध भिक्खवे भिक्खु तिण्णं संयोजनानं परिक्खया रागदोसमोहानं तनुत्ता सकदागामी होती"ति (अ० नि० १.४.२४१) च आदि । ओकासन्ति कञ्चि पदेसमुपादाय वुच्चति “तिट्ठमानस्सा''ति सद्दन्तरसन्निधानतो । इधेव तिट्ठमानस्साति इमिस्संयेव इन्दसालगुहायं पतिट्ठमानस्स, देवभूतस्स मे सतोति देवभावेन, देवो हुत्वा वा भूतस्स समानस्स । मेति अनादरयोगे सामिवचनं । पुन मेति कत्तुत्थे । इदहि सक्कपञ्हतो उदाहटं। पदपूरणमत्तमेव ओकासापदिसनस्सापि असम्भवेन अत्यन्तरस्स अबोधनतो । पुब्बे वुत्तं तथागतस्स उप्पत्तिहानभूतमेव सन्धाय "लोक"न्ति वुत्तं । पुरिमं उय्योजनपटिञाकरणविसये आलपनन्ति पुन "महाराजा"ति आलपति । “अरह"न्ति आदयो सद्दा वित्थारिताति योजना। अस्थतो हि वित्थारणं सद्दमुखेनेव होतीति उभयत्थ सद्दग्गहणं कतं । यस्मा पन “अपरेहिपि अट्ठहि कारणेहि भगवा तथागतो''तिआदिना Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy