SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ (२.२.१६६-१६६) पूरणकस्सपवादवण्णना १.२१) अट्ठकथासु वुत्तो। “पच्चत्तत्थे निस्सक्कवचनम्पि युज्जतीति (सारत्थ टी० पठममहासङ्गीतिकथावण्णना) आचरियसारिपुत्तत्थेरो। “कारणत्थे निपातसमुदायो''तिपि अक्खरचिन्तका। गङ्गाय दक्खिणदिसा अप्पतिरूपदेसो, उत्तरदिसा पन पतिरूपदेसोति अधिप्पायेन "दक्खिणञ्चे"तिआदि वुत्तं, तञ्च देसदिसापदेसेन तन्निवासिनो सन्धायाति दस्सेतुं "दक्खिणतीरे"तिआदिमाह । हननदानकिरिया हि तदायत्ता। महायागन्ति महाविजितरञ्जो यञसदिसम्पि महायागं । दमसद्दो इन्द्रियसंवरस्स, उपोसथसीलस्स च वाचकोति आह "इन्द्रियदमेन उपोसथकम्मेना'ति । केचि पन उपोसथकम्मेना'ति इदं इन्द्रियदमस्स विसेसनं, तस्मा 'उपोसथकम्मभूतेन इन्द्रियदमेना'ति" अत्थं वदन्ति, तदयुत्तमेव तदुभयत्थवाचकत्ता दमसद्दस्स, अत्थद्वयस्स च विसेसवुत्तितो । अधुना हि कत्थचि पोत्थके वा-सद्दो, च-सद्दीपि दिस्सति । सीलसंयमेनाति तद न कायिकवाचसिकसंवरेन । सच्चवचनेनाति अमोसवज्जेन । तस्स विसुं वचनं लोके गरुतरपुञ्जसम्मतभावतो । यथा हि पापधम्मेसु मुसावादो गरुतरो, एवं पुञधम्मेसु अमोसवज्जो । तेनाह भगवा इतिवृत्तके - “एकधम्म अतीतस्स, मुसावादिस्स जन्तुनो । वितिण्णपरलोकस्स, नत्थि पापं अकारियन्ति ।। (इतिवु० २७) पवत्तीति यो करोति, तस्स सन्ताने फलुप्पादपच्चयभावेन उप्पत्ति । एवहि “नत्थि कम्मं, नत्थि कम्मफल''न्ति अकिरियवादस्स परिपुण्णता। सति हि कम्मफले कम्मानमकिरियभावो कथं भविस्सति । सबथापीति “करोतो"तिआदिना वुत्तेन सब्बप्पकारेनपि । लबुजन्ति लिकुचं । पापपुञानं किरियमेव पटिक्खिपति, न रञा पुटुं सन्दिट्टिकं सामञफलं ब्याकरोतीति अधिप्पायो । इदहि अवधारणं विपाकपटिक्खेपनिवत्तनत्थं । यो हि कम्मं पटिक्खिपति, तेन अत्थतो विपाकोपि पटिक्खित्तोयेव नाम होति । तथा हि वक्खति “कम्मं पटिबाहन्तेनापी''तिआदि (दी० नि० अट्ठ० १.१७०-१७२) पटिराजूहि अनभिभवनीयभावेन विसेसतो जितन्ति विजितं, एकस्स रञो आणापवत्तिदेसो । “मा मय्हं विजिते वसथा"ति अपसादना पब्बजितस्स पब्बाजनसङ्खाता 33 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy