SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ ३२ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-२ (२.२.१६६-१६६) मज्झिमागमट्ठकथायं पन “पचतो"ति एतस्स “तज्जेन्तस्स वाति (म० नि० अट्ठ० ३.९७) दुतियोपि अत्थो वुत्तो, इध पन तज्जनं, परिभासनञ्च दण्डेन सङ्गहेत्वा “दण्डेन उप्पीळेन्तस्स इच्चेव वुत्त"न्ति (दी० नि० टी० १.१६६) आचरियेन वुत्तं, अधुना पन पोत्थकेसु “तज्जेन्तस्स वा"ति पाठोपि बहुसो दिस्सति । सोकन्ति सोककारणं, सोचनन्तिपि युज्जति कारणसम्पादनेन फलस्सपि कत्तब्बतो । परेहीति अत्तनो वचनकरेहि कम्मभूतेहि । फन्दतोति एत्थ परस्स फन्दनवसेन सुद्धकत्तुत्थो न लब्भति, अथ खो अत्तनो फन्दनवसेनेवाति आह "परं फन्दन्तं फन्दनकाले सयम्पि फन्दतो"ति, अत्तना कतेन परस्स विबाधनपयोगेन सयम्पि फन्दतोति अत्थो । “अतिपातापयतो"ति पदं सुद्धकत्तरि, हेतुकत्तरि च पवत्ततीति दस्सेति "हनन्तस्सापि हनापेन्तस्सापी"ति इमिना। सब्बत्थाति "आदियतो"तिआदीसु । करणकारणवसेनाति सयंकारपरंकारवसेन । घरभित्तिया अन्तो च बहि च सन्धि घरसन्धि। किञ्चिपि असेसेत्वा निरवसेसो लोपो विलुम्पनं निल्लोपोति आह "महाविलोप"न्ति । एकागारे नियुत्तो विलोपो एकागारिको। तेनाह "एकमेवा"तिआदि । “परिपन्थे तिट्ठतो"ति एत्थ अच्छिन्दनत्थमेव तिद्वतीति अयमत्थो पकरणतो सिद्धोति दस्सेति “आगतागतान"न्तिआदिना। "परितो सब्बसो पन्थे हननं परिपन्थो"ति (दी० नि० टी० १.१६६) अयमत्थोपि आचरियेन वुत्तो। करोमीति सज्ञायाति सञ्चेतनिकभावमाह, तेनेतं दस्सेति “सञ्चिच्च करोतोपि न करीयति नाम, पगेव असञ्चिच्चा''ति । पापं न करीयतीति पुब्बे असतो उप्पादेतुं असक्कुणेय्यत्ता पापं अकतमेव नाम । तेनाह “नत्थि पाप"न्ति । यदि एवं कथं सत्ता पापे पवत्तन्तीति अत्तनो वादे परेहि आरोपितं दोसमपनेतुकामो पूरणो इममत्थम्पि दस्सेतीति आह "सत्ता पना"तिआदि । सञ्जामत्तमेतं "पापं करोन्ती"ति, पापं पन नत्थेवाति वुत्तं होति । एवं किरस्स होति - इमेसं सत्तानं हिंसादिकिरिया अत्तानं न पापुणाति तस्स निच्चताय निब्बिकारत्ता, सरीरं पन अचेतनं कट्ठकलिङ्गरूपमं, तस्मिं विकोपितेपि न किञ्चि पापन्ति । परियन्तो वुच्चति नेमि परियोसाने ठितत्ता। तेन वुत्तं आचरियेन “निसितखुरमयनेमिना''ति (दी० नि० टी० १.१६६)। दुतियविकप्पे चक्कपरियोसानमेव परियन्तो, खुरेन सदिसो परियन्तो यस्साति खुरपरियन्तो। खुरग्गहणेन चेत्थ खुरधारा गहिता तदवरोधतो। पाळियं चक्केनाति चक्काकारकतेन आवुधविसेसेन। तं मंसखलकरणसङ्घातं निदानं कारणं यस्साति ततोनिदानं, “पच्चत्तवचनस्स तोआदेसो, समासे चस्स लोपाभावो"ति (पारा० अठ्ठ० 32 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy