SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ (२.११.४८७-४८७) भूतनिरोधेसकवत्थुवण्णना ३६५ किलेसवातेहि च अनुपहन्तब्बतो। अद्धानं तिट्ठनतो निय्यातीति इधापि फलेन हेतुनो अनुमानं । निय्यानिकताय हि तं अद्धनियं। तस्माति यथावुत्तकारणतो, तेन च उपारम्भादि, अनुपारम्भादिञ्चाति उभयं यथाक्कम उभयत्थ गारव्हपासंसभावानं हेतुभावेन पच्चामसति । भूतनिरोधेसकवत्थुवण्णना ___४८७. अनिय्यानिकभावदस्सनत्थन्ति यस्मा महाभूतपरियेसको भिक्खु पुरिमेसु द्वीसु पाटिहारियेसु वसिप्पत्तो सुकुसलोपि समानो महाभूतानं अपरिसेसनिरोधसङ्घातं निब्बानं नावबुज्झि, तस्मा तदुभयानि निय्यानावहत्ताभावतो अनिय्यानिकानीति तेसं अनिय्यानिकभावदस्सनत्थं । निय्यानिकभावदस्सनत्थन्ति अनुसासनीपाटिहारियं तक्करस्स एकन्ततो निय्यानावहन्ति तस्सेव निय्यानिकभावदस्सनत्थं । एवं एतिस्सा देसनाय मुख्यपयोजनं दस्सेत्वा इदानि अनुसङ्गिकपयोजनं दस्सेतुं "अपिचा"तिआदि आरद्धं । निय्यानमेव हि एतिस्सा देसनाय मुख्यपयोजनं तस्स तदत्थभावतो। बुद्धानं पन महन्तभावो अनुसङ्गिकपयोजनं अत्थापत्तियाव गन्तब्बतो । कीदिसो नामेस भिक्खूति आह “यो महाभूते"तिआदि । परियेसन्तोति अपरियेसं निरुज्झनवसेन महाभूते गवेसन्तो, तेसं अनवसेसनिरोधं वीमंसन्तोति वुत्तं होति । विचरित्वाति धम्मताय चोदियमानो परिचरित्वा । धम्मतासिद्धं किरेतं, यदिदं तस्स भिक्खुनो तथा विचरणं यथा अभिजातियं महापथविकम्पादि । विस्सज्जोकासन्ति विस्सज्जट्टानं, "विस्सज्जकर"न्तिपि पाठो, विस्सज्जकन्ति अत्थो । तस्माति बुद्धमेव पुच्छित्वा निक्कसत्ता, तस्सेव विस्सज्जितुं समत्थतायाति वुत्तं होति | महन्तभावप्पकासनत्थन्ति सदेवके लोके अनञसाधारणस्स बुद्धानं महन्तभावस्स महानुभावताय दीपनत्थं । इदञ्च कारणन्ति "सब्बेसम्पि बुद्धानं सासने एदिसो एको भिक्खु तदानुभावप्पकासको होती"ति इमम्पि कारणं । कत्थाति निमित्ते भुम्मं, कस्मिं ठाने कारणभूतेति अत्थं दस्सेतुं "किं आगम्मा"ति वुत्तं, किं आरम्मणं पच्चयभूतं अधिगन्त्वा अधिगमनहेतूति अत्थो। तेनाह "किं पत्तस्सा"ति । किमारम्मणं पत्तस्स पुग्गलस्स निरुज्झन्तीति सम्बन्धो, हेतुगब्भविसेसनमेतं । तेति महाभूता। अप्पवत्तिवसेनाति पुन अनुप्पज्जनवसेन। सब्बाकारेनाति 365 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy