SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ ३६४ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-२ (२.११.४८६-४८६) "चित्ताचारं ञत्वा"ति इमिना आदेसनापाटिहारियं दस्सेति, "धम्मं देसेसी"ति इमिना अनुसासनीपाटिहारियं, "विकुब्बनं दस्सेत्वा"ति इमिना इद्धिपाटिहारियं । महानागाति महाखीणासवा अरहन्तो । “नागो''ति हि अरहतो अधिवचनं नत्थि आगु पापमेतस्साति कत्वा । यथाह सभियसुत्ते “आगुं न करोति किञ्चि लोके. सब्बसंयोगे विसज्ज बन्धनानि । सब्बत्थ न सज्जती विमुत्तो, नागो तादि पवुच्चते तथत्ता'ति ।। (सु० नि० ५२७; महानि० ८०; चूळनि० २७, १३९) अट्ठकथायं पनेत्थ "धम्मसेनापतिस्स धम्मदेसनं सुत्वा पञ्चसता भिक्खू सोतापत्तिफले पतिहिंसु । महामोग्गल्लानस्स धम्मदेसनं सुत्वा अरहत्तफले''ति (दी० नि० अट्ठ० १.४८६) वुत्तं । सङ्घभेदकक्खन्धकपाळियं पन “अथ खो तेसं भिक्खूनं आयस्मता सारिपुत्तेन आदेसनापाटिहारियानुसासनिया, आयस्मता च महामोग्गल्लानेन इद्धिपाटिहारियानुसासनिया ओवदियमानानं अनुसासियमानानं विरजं वीतमलं धम्मचक्खं उदपादि 'यं किञ्चि समुदयधम्म, सब्बं तं निरोधधम्म'न्ति" (चूळव० ३४५) उभिन्नम्पि थेरानं धम्मदेसनाय तेसं धम्मचक्खुपटिलाभोव दस्सितो, तयिदं विसदिसवचनं दीघभाणकानं, खन्धकभाणकानञ्च मतिभेदेनाति दट्ठब्बं । सङ्गाहकभासिता हि अयं पाळि, अट्ठकथा च तेहेव सङ्गहमारोपिता, अपिच पाळियं उपरिमग्गफलम्पि सङ्गहेत्वा “धम्मच उदपादी"ति वुत्तं यथा तं ब्रह्मायुसुत्ते, (म० नि० २.३४३) चूळराहुलोवादसुत्ते (म० नि० ३.४१६) चाति वेदितब्बं । "अनुसासनीपाटिहारियं पन बुद्धानं सततं धम्मदेसना"ति सातिसयताय वुत्तं । सउपारम्भानि यथावुत्तेन पतिरूपकेन उपारम्भितब्बतो। सदोसानि परारोपितदोससमुच्छिन्दनस्स अनुपायभावतो। सदोसत्ता एव अद्धानं न तिट्ठन्ति चिरकालट्ठायीनि न होन्ति । अद्धानं अतिद्वनतो न निय्यन्तीति फलेन हेतुनो अनुमानं । अनिय्यानिकताय हि तानि अनद्धनियानि । अनुसासनीपाटिहारियं अनुपारम्भं विसुद्धिप्पभवतो, विसुद्धिनिस्सयतो च। ततोयेव निहोस। न हि तत्थ पुब्बापरविरोधादिदोससम्भवो अस्थि । निद्दोसत्ता एव अद्धानं तिट्ठति परप्पवादवातेहि, 364 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy