SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ ३५० दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-२(२.९.४३९-४४३-४३९-४४३) “पठमं सदं सोतेन, तीतं दुतियचेतसा । नामं ततियचित्तेन, अत्थं चतुत्थचेतसा'ति ।। (मणिसारमञ्जुसाटीकार्य पच्चयसङ्गहविभागेपि) वचनपथमत्तकानीति तस्सेव वेवचनं । निरुत्तियेव हि अ सम्पि दिहानुगतिमापज्जन्तानं कारणद्वेन वचनपथो। वोहारमत्तकानीति तथा तथा वोहारमत्तकानि । नामपण्णत्तिमत्तकानीति तस्सेव परियायो, तंतंनामपआपनमत्तकानीति अत्थो। सब्बमेतन्ति "अत्तपटिलाभो"ति वा “सत्तो"ति वा “पोसो''ति वा सब्बमेतं वोहारमत्तकं। कस्माति चे, परमत्थतो अनुपलब्भनतोति दस्सेतं “यस्मा"तिआदि वृत्तं । सुझोति परमत्थतो विवित्तो। यज्जेवं कस्मा चेसा बुद्धेहिपि वुच्चतीति चोदनं सोधेन्तो "बुद्धानं पना"तिआदिमाह । सम्मुतिया वोहारस्स कथनं सम्मुतिकथा। परमत्थस्स सभावधम्मस्स कथनं परमत्थकथा। परमत्थसन्निस्सितकथाभावतो अनिच्चादिकथापि “परमत्थकथा"ति वुत्ता। परमत्थधम्मोयेव हि “अनिच्चो, दुक्खो"ति च वुच्चति, न सम्मुतिधम्मो । “अनिच्चा सब्बे सङ्घारा, दुक्खानत्ता च सङ्घता।। निब्बानञ्चेव पञत्ति, अनत्ता इति निच्छया" ति ।। (परि० २५७) - वचनतो पनेस “अनत्ता"ति वुच्चति, खन्धादिपञत्ति पन तज्जापञत्ति विय परमत्थसन्निस्सया, आसन्नतरा च, पुग्गलपञत्तिआदयो विय न दूरे, तस्माखन्धादिकथापि "परमत्थकथा"ति वुत्ता, खन्धादिसीसेन वा तदुपादानसभावधम्मा एव गहिताति दट्ठब्बं । ननु च सभावधम्मापि सम्मुतिमुखेनेव देसनमारोहन्ति, न परमत्थमुखेन, तस्मा सब्बापि देसना सम्मुतिकथाव सियाति ? नयिदमेवं कथेतब्बधम्मविभागेन कथाविभागस्स अधिप्पेतत्ता, न च सद्दो केनचि पवत्तिनिमित्तेन विना अत्थं पकासेतीति । ___ कस्मा चेवं दुबिधा बुद्धानं कथा पवत्ततीति अनुयोगं कारणविभावनेन परिहरितुं "तत्थ यो"तिआदि वुत्तं । अत्थं विजानितुं चतुसच्चं पटिविज्झितुं वट्टतो निय्यातुं अरहत्तसङ्खातं जयग्गाहं गहेतुं सक्कोति। यस्मा परमत्थकथाय एव सच्चसम्पटिवेधो, अरियसच्चकथा च सिखाप्पत्ता देसना, तस्मा विनेय्यपुग्गलवसेन आदितो सम्मुतिकथं 350 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy