SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ (२.९.४३९-४४३-४३९-४४३) तयोअत्तपटिलाभवण्णना ३४९ तदुपादानभूतो अनागतो, पच्चुप्पन्नो च अत्तपटिलाभो तस्मिं अतीत समये मोघो तुच्छो मुसा नत्थीति अत्थो । अत्थतोति पञत्तिअस्थतो । नाममत्तमेवाति समझामत्तमेव । परमत्थतो अनुपलब्भमानत्ता अत्तपटिलाभं पटिजानाति। "एसेव नयो"ति इमिना ये ते अनागता धम्मा, ते एतरहि नत्थि, “भविस्सन्ती"ति पन सङ्ख्यं गता, तस्मा सोपि मे अत्तपटिलाभो तस्मिंयेव समये सच्चो भविस्सति । अतीतपच्चुप्पन्नानं पन धम्मानं तदा अभावा तस्मिं समये “मोघो अतीतो, मोघो पच्चुप्पन्नोति एवं अत्थतो नाममत्तमेव अत्तपटिलाभं पटिजानाति । ये इमे पच्चुप्पन्ना धम्मा, ते एतरहि “अत्थी''ति सङ्ख्यं गता, तस्मा स्वायं मे अत्तपटिलाभो, सो इदानि सच्चो होति । अतीतानागतानं पन धम्मानं अधुना अभावा एतरहि “मोघो अतीतो, मोघो अनागतो''ति एवं अत्थतो नाममत्तमेव अत्तपटिलाभं पटिजानातीति इममत्थं अतिदिसति । ४३९-४४३. संसन्दितुन्ति समानेतुं । गवाति गावितो। तत्थाति खीरादीसु पञ्चगोरसेसु । यस्मिं समये खीरं होतीति यस्मिं काले भूतुपादायसञितं उपादानविसेसं उपादाय खीरपञत्ति होति। न तस्मिं...पे०... गच्छति खीरपञत्तिउपादानस्स भूतुपादायरूपस्स दधिआदिपञत्तिया अनुपादानतो। पटिनियतवत्थुका हि एता लोकसमझा। तेनाह “ये धम्मे उपादाया"तिआदि । सङ्घायति कथीयति एतायाति सङ्घा । अत्तं नीहरित्वा उच्चन्ति वदन्ति एतायाति निरुत्ति। तं तदत्थं नमन्ति सत्ता एतेनाति नामं, तथा वोहरन्ति एतेनाति वोहारो, पञत्तियेव । “यस्मिं समये"तिआदिना खीरे वुत्तनयं दधिआदीसुपि “एस नयो सब्बत्था"ति अतिदिसति । समनुजाननमत्तकानीति “इदं खीरं, इदं दधी''तिआदिना तादिसेसु भूतुपादायरूपविसेसेसु लोके परम्परागतं पञत्तिं अप्पटिक्खिपित्वा समनुजाननं विय पच्चयविसेसविसिटुं रूपादिखन्धसमूहं उपादाय “ओळारिको अत्तपटिलाभो''ति च "मनोमयो अत्तपटिलाभो''ति च "अरूपो अत्तपटिलाभो''ति च तथा तथा समनुजाननमत्तकानि, न च तब्बिनिमुत्तो उपादानतो अञ्जो कोचि परमत्थतो अत्थीति वुत्तं होति । निरुत्तिमत्तकानीति सद्दनिरुत्तिया गहणूपायमत्तकानि । “सत्तो फस्सो''तिआदिना हि सहग्गहणत्तरकालं तदनविद्धपण्णत्तिग्गहणमखेनेव तदत्थावबोधो । तथा चाह - 349 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy