SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ (२.८.४०५-४०५) तित्थियपरिवासकथावण्णना ३२१ विस्सज्जितत्ता च, तथापि गिज्झकूटे पब्बते भगवतो विहारो न ताव विच्छिन्नो, तस्मा पाळियं “तत्र मन्तिआदिवचनं, अट्ठकथायञ्च "तत्र राजगहे गिज्झकूटे पब्बते विहरन्तं मन्तिआदिवचनं वुत्तन्ति इममत्थम्पि "यं तं भगवा"तिआदिना विज्ञापेतीति दट्ठब्बं । “गिज्झकूटे पब्बते''ति इदं तत्थ कतविहारं सन्धाय वुत्तन्ति दस्सेति “गिज्झकूटे महाविहारे"ति इमिना । उदुम्बरिकायाति तन्नामिकाय । उय्यानेति तत्थ कतपरिब्बाजकारामं सन्धाय वदति । निग्रोधो नाम छन्नपरिब्बाजको । सन्धानो नाम पञ्चउपासकसतपरिवारो अनागामिउपासको | कथासल्लापन्ति “यग्घे गहपति जानेय्यासि, केन समणो गोतमो सद्धिं सल्लपती''तिआदिना (दी० नि० ३.५३) सल्लापकथं । परन्ति अतिसयत्थे निपातो । वियाति पदपूरणमत्ते यथा तं “अतिविया''ति । अन्धबालन्ति पञाचक्खुना अन्धं बालजनं । योगेति नये, दुक्खनिस्सरणूपायेति अत्थो । . ४०५. अनेनाति भगवता । खन्धकेति महावग्गे पब्बज्जखन्धके (महाव० ९६) यं परिवासं परिवसतीति योजना । “पुब्बे अञतित्थियो भूतोति अज्ञतित्थियपुब्बो"ति (सारत्थ० टी० ७६) आचरियसारिपुत्तत्थेरेन वुत्तं । पठमं पब्बज्ज गहेत्वाव परिवसतीति आह “सामणेरभूमियं ठितो"ति । तन्ति द्वीहि आकारेहि वुत्तं परिवासं। पब्बजन्ति "आकङ्घति पब्बज्जं, आकजति उपसम्पद"न्ति एत्थ वुत्तं पब्बज्जग्गहणं । "उत्तरिदिरत्ततिरत्तं सहसेय्यं कप्पेय्या''ति (पाचि० ५१) एत्थ दिरत्तग्गहणं विय वचनसिलिट्ठतावसेनेव वुत्तं। यस्मा पन सामणेरभूमियं ठितेनेव परिवसितब्बं, न गिहिभूतेन, तस्मा अपरिवसित्वायेव पब्बज्जं लभति। न गामप्पवेसनादीनीति एत्थ आदिसद्देन नवेसियाविधवाथुल्लकुमारिकपण्डकभिक्खुनिगोचरता, सब्रह्मचारीनं किं करणीयेसु दक्खानलसादिता, उद्देसपरिपुच्छादीसु तिब्बच्छन्दता, यस्स तित्थायतनतो इधागतो, तस्स अवण्णभणने अत्तमनता, बुद्धादीनं अवण्णभणने अनत्तमनता, यस्स तित्थायतनतो इधागतो, तस्स वण्णभणने अनत्तमनता, बुद्धादीनं वण्णभणने अत्तमनताति इमेसं सत्तवत्तानं सङ्गहो वेदितब्बो। पूरेन्तेन परिवसितब्बन्ति यदा परिवसति, तदा पूरमानेन परिवसितब् । अट्ठवत्तपूरणेनाति यथावुत्तानं अट्ठन्नं वत्तानं पूरणेन । एत्थाति परिवासे, उपसम्पदाय वा। घंसित्वा कोट्टेत्वाति अज्झासयवीमंसनवसेन सुवण्णं विय घंसित्वा कोठूत्वा । पब्बज्जायाति निदस्सनमत्तं । उपसम्पदापि हि तेन सङ्गय्हति ।। "गणमझे निसीदित्वाति उपसम्पदाकम्मस्स गणप्पहोनकानं भिक्खून मज्झे सङ्घत्थेरो विय तस्स अनुग्गहत्थं निसीदित्वा''ति (दी० नि० टी० १.४०५) आचरियेन वुत्तं, 321 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy