SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ ३२० दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-२ (२.८.४०४-४०४) पस्सामी''ति वुत्तसीहनादतो पट्ठाय याव “विमुत्तिया मय्हं सदिसो नत्थी''ति वुत्तसीहनादा पुरिमकानं दसन्नं सीहनादानं, निद्धारणे चेतं सामिवचनं । तेनाह "एकेकस्सा"ति । "परिसासु च नदती"ति आदयो “पटिपन्ना च मं आराधेन्तीति परियोसाना दस दस सीहनादा परिवारा । “एकच्चं तपस्सिं निरये निब्बत्तं पस्सामी"ति हि सीहनादं नदन्तो भगवा परिसासु नदति विसारदो हुत्वा नदति, तत्थ च पहं पुच्छन्ति, पहं विस्सज्जेति, विस्सज्जनेन परस्स चित्तं आराधेति, सुत्वा सोतब्बं मञन्ति, सुत्वा च भगवतो पसीदन्ति, पसन्ना च पसन्नाकारं करोन्ति, यं पटिपत्तिं देसेति, तथत्ताय पटिपज्जन्ति, पटिपन्ना च मं आराधेन्तीति एवं परिवारेत्वा अत्थयोजना सम्भवति । अयमेव नयो सेसेसुपि नवसु । __ "एव"न्तिआदिना यथावुत्तानं सीहनादानं सङ्कलयित्वा दस्सनं । ते दसाति “परिसासु च नदती''ति आदयो दस सीहनादा । पुरिमानं दसनन्ति यथावुत्तानं मूलभूतानं पुरिमकानं दससीहनादानं । परिवारवसेनाति मूलिं कत्वा पच्चेकं परिवारवसेन योजियमाना सतं सीहनादा। पुरिमा च दसाति मूलमूलियो कत्वा परिवारवसेन अयोजियमाना पुरिमका च दसाति एवं दसाधिकं सीहनादसतं होति। अञ्जस्मिं पन सुत्तेति मज्झिमागमचूळसीहनादसुत्तादिम्हि (म० नि० १.१९३) तेनाति सङ्ख्यामहत्तेन | महासीहनादत्ता इदं सुत्तं “महासीहनाद"न्ति वुच्चति, न पन मज्झिमनिकाये महासीहनादसुत्तमिव चूळसीहनादसुत्तमुपादायाति अधिप्पायो । तित्थियपरिवासकथावण्णना ४०४. पटिसेधेत्वाति तथा भावाभावदस्सनेन पटिक्खिपित्वा । यं भगवा पाथिकवग्गे उदुम्बरिकसुत्ते (दी० नि० ३.५७) “इध निग्रोध तपस्सी"तिआदिना उपक्किलेसविभागं, पारिसुद्धिविभागञ्च दस्सेन्तो सपरिसस्स निग्रोधपरिब्बाजकस्स पुरतो सीहनादं नदति, तं दस्सेतुं "इदानी"तिआदि वुत्तं । नदितपुब्बन्ति उदुम्बरिकसुत्ते आगतनयेन पुब्बे निग्रोधपरिब्बाजकस्स नदितं । तपब्रह्मचारीति उत्तमतपचारी, तपेन वा वीरियेन ब्रह्मचारी । इदन्ति “राजगहे...पे०... पऽहं अपुच्छी''ति पाळियं आगतवचनं । आचरियेन (दी० नि० टी० १.४०३) पन यथावुत्तं अट्ठकथावचनमेव पच्चामढें । एत्थ च कामं यदा निग्रोधो पज्हमपुच्छि, भगवा चस्स विस्सज्जेसि, न तदा भगवा गिज्झकूटे पब्बते विहरति, राजगहसमीपेयेव उदुम्बरिकाय देविया उय्याने विहरति तत्थेव तथा पुच्छितत्ता, 320 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy