SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ (२.८.३९४-३९४) तपोपक्कमकथावण्णना ३११ विय च मग्गञ्च पटिपदञ्च एकतो कत्वा दस्सेन्तो। “अयमेवा''ति सावधारणवचनं मग्गस्स पुथुभावपटिक्खेपत्थं, सब्बअरियसाधारणभावदस्सनत्थं, सासने पाकटभावदस्सनत्थञ्च । तेनाह “एकायनो अयं भिक्खवे मग्गो सत्तानं विसुद्धिया''ति (दी० नि० २.३७३; म० नि० १.१०६; सं० नि० ३.५.३६७, ३८४) । “एसेव मग्गो नत्थञो, दस्सनस्स विसुद्धिया''ति, (ध० प० २७४) - "एकायनं जातिखयन्तदस्सी, ___मग्गं पजानाति हितानुकम्पी । एतेन मग्गेन अतरिं सु पुब्बे, तरिस्सन्ति ये च तरन्ति ओघ"न्ति ।। (सं० नि० ३.५.३८४, ४०९; चूळनि० १०७, २११; नेत्ति० १७०) च सब्बेसु चेव सुत्तपदेसेसु, अभिधम्मपदेसेसु (विभं० ३५५) च एकोवायं मग्गो पाकटोति । तपोपक्कमकथावण्णना ३९४. तपोयेव उपक्कमितब्बतो, आरभितब्बतो तपोपक्कमाति आह "तपारम्भा"ति, आरम्भनञ्चेत्थ तपकरणमेवाति दस्सेति “तपोकम्मानी"ति इमिना | समणकम्मसङ्खाताति समणेहि कत्तब्बकम्मसञिता । ब्राह्मणकम्मसङ्घाताति एत्थापि एसेव नयो। निच्चोलोति निस्सठ्ठचोलो सब्बेन सब्बं पटिक्खित्तचोलो। चेलं, चोलोति च परियायवचनं । कोचि छिन्नभिन्नपटपिलोतिकधरोपि दसन्तयुत्तस्स वत्थस्स अभावतो "निच्चोलो"ति वत्तब्बतं लभेय्याति तं निवत्तेतुं "नग्गो"ति वुत्तं, नग्गियवतसमादानेन सब्बथा नग्गोति अत्थो। लोकियकुलपुत्ताचारविरहितताव विस्सट्टाचारताति दस्सेति "उच्चारकम्मादीसू"तिआदिना। कथं विरहितोति आह “ठितकोवा"तिआदि, इदञ्च निदस्सनमत्तं वमित्वा मुखविक्खालनादिआचारस्सपि तेन विस्सद्वृत्ता। अपलिखतीति उदकेन अधोवनतो अपलिहति । सो किर दण्डकं “सत्तो"ति पञपेति, तस्मा तं पटिपदं पूरेन्तो एवं करोतीति वुत्तं "उच्चारं वा"तिआदि । तत्थ अपलिखतीति अपकसति । “एहि भदन्तो"ति वुत्ते उपगमनसङ्खातो विधि एहिभहन्तो, तं चरतीति 311 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy