SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ ३१० दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-२ (२.८.३९३-३९३) समुच्छेदको मग्गज्ञाणसङ्घातो जाणसंवरो, मनच्छट्ठानं इन्द्रियानं पिदहनवसेन पवत्तो सुपरिसुद्धो इन्द्रियसंवरो, “अनुप्पन्नानं पापकानं अकुसलानं धम्मानं अनुप्पादाया"तिआदिना (दी० नि० २.४०३; म० नि० १.१३५; सं० नि० ३.५.८; विभं० २०५) वुत्तो सम्मप्पधानसङ्घातो वीरियसंवरोति इमं संवरपञ्चकं सन्धाय "सेसं सब्बेन सब्बं नत्थी'ति वुत्तं । "पञ्च खो पनिमे पातिमोक्खुद्देसा"तिआदिना यथावुत्तसीलस्सेव पुन गहणं सासने सीलस्स बहुभावं दस्सेत्वा तदेकदेसे एव परेसं अवट्ठानदस्सनत्थं । “उपोसथुद्देसा"ति अधुना पाठो। पचायतीति पतिद्वितभावेन पाकटो होति, तस्मा मया हि...पे०... नत्थीति योजेतब् | सीहनादन्ति सेनादं, अभीतनादं केनचि अप्पटिवत्तियवादं । यं पन वदन्ति "उत्तरस्मिं पदे ब्यग्घ-पुङ्गवोसभकुञ्जर । सीहसठूलनागाद्या, पुमे सेट्ठत्थगोचरा"ति ।। तं येभुय्यवसेनाति दट्टब्बं । अरियअङ्गिकमग्गवण्णना ३९३. “अयं पन यथावुत्तो मम वादो अविपरीतोव, तस्सेवं अविपरीतभावो इमं मग्गं पटिपज्जित्वा अपरप्पच्चयतो जानितब्बो"ति एवं अविपरीतभावावबोधनत्थं । पाळियं "अस्थि कस्सपा"तिआदीसु अयं योजना - यं मग्गं पटिपन्नो सामयेव अत्तपच्चक्खतो एवं अस्सति दक्खति “समणो गोतमो वदन्तो युत्तपत्तकाले तथभावतो भूतं, एकंसेन हितावहभावतो अत्थं, धम्मतो अनपेतत्ता धम्म, विनययोगतो, परेसञ्च विनयनतो विनयं वदती"ति, सो मया सयं अभिज्ञा सच्छिकत्वा पवेदितो सकलवट्टदुक्खनिस्सरणभूतो अस्थि कस्सप मग्गो, तस्स च अधिगमूपायभूता पुब्बभागपटिपदाति, तेन "समणो गोतमो इमे धम्मे अनवसेसं पहाय वत्तती"तिआदि नयप्पवत्तो वादो केनचि असम्पकम्पितो यथाभूत सीहनादोति दस्सेति । दक्खतीति चेत्थ स्सति-सद्देन पदसिद्धि “यत्र हि नाम सावको एवरूपं अस्सति वा दक्खति वा सक्खिं करिस्सती"तिआदीसु विय । “एवमेतं यथाभूतं सम्मप्पाय पस्सती''तिआदि सुत्तपदेसु (अ० नि० १.३.१३४) 310 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy