SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ ३०६ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-२ बाहिरकेन तित्थियाचारेन युत्तो | अत्तानं सुखेत्वाति अधम्मिकेन अनेसनाय लद्धपच्चयनिमित्तेन सुखेन अत्तानं सुखेत्वा सुखं कत्वा, “सुखे ठपेत्वा "ति अधुना पाठो | “न दानि मया सदिसो अत्थी "तिआदिना तण्हामानदिट्ठिसङ्घातानं तिस्सन्नं मञ्ञनानं वसेन दुच्चरितपूरणमाह । लाभसक्कारं वा उप्पादेन्तो तीणि दुच्चरितानि पुरेत्वाति सम्बन्धो | मिच्छादिट्ठिवसेनाति “नत्थि कामेसु दोसो ति एवं पवत्तमिच्छादिट्ठिवसेन । परिब्बाजिकायाति बाहिरपब्बज्जमुपगताय तापसदारिकाय, छन्नपरिब्बाजिकाय च । " अपरो "ति एत्थापि हि " तापसो वा छन्नपरिब्बाजको वा "ति अधिकारो । दहरायाति तरुणाय । मुदुकायाति सुखुमालाय । लोमसायाति तनुतम्बलोमताय अप्पलोमवतिया । लोमं एतिस्सा अत्थीति लोमसा । लिङ्गत्तयेपि हि स-पच्चयेन पदसिद्धिमिच्छन्ति सद्दविदू । कामेसूति वत्थुकामेसु । पातब्बतन्ति परिभुञ्जितब्बं । परिभोगत्थो हेत्थ पा - सद्दो, तब्बसद्दो च भावसाधनो । ता-सद्दो पन सकत्थे यथा "देवता"ति, पातब्बतन्ति वा परिभुञ्जनकतं, कत्तुसाधनो चेत्थ तब्बसद्दी यथा उपरिपण्णासके पञ्चत्तयसुत्ते “ये हि केचि भिक्ख समणा वा ब्राह्मणा वा दिट्ठसुतमुतविञ्ञतब्बसङ्घारमत्तेन एतस्स आयतनस्स उपसम्पदं पञ्ञपेन्ती 'ति (म० नि० ३.२४) तथा हि तदट्ठकथायं वृत्तं " विजानातीति विज्ञातब्ब दिट्ठसुतमुतविञ्ञतमत्तेन पञ्चद्वारिकसञ्ञपवत्तिमत्तेनाति अयहि एत्थ अत्थो 'ति, (म० नि० अट्ठ० ३.२४) तट्टीकायञ्च " यथा निय्यन्तीति निय्यानिकाति बहुलं वचनतो कत्तुसाधनो निय्यानिकसद्दो, एवं इध विञ्ञातब्बसद्दोति आह 'विजानातीति विञ्ञातब्ब'न्ति," ता- सद्दो पन भावे । अस्सादियमानपक्खे ठितो किलेसकामोपि वत्थुकामपरियापन्नोयेव, तस्मा तेसु यथारुचि परिभुञ्जन्तोति अत्थो । (२.८.३८२ - ३८२) इदन्ति नयचतुक्कवसेन वुत्तं अत्थप्पभेदविभजनं । " तित्थियवसेन आगतं अट्ठकथायं तथा विभत्तत्ता ति ( दी० नि० टी० १.३८२) आचरियेन वुत्तं तथायेव पन पाळियम्पि विभत्तन्ति वेदितं । सासनेपीति इमस्मिं सासनेपि । Jain Education International कथं लब्भतीति आह " एकच्चो ही "तिआदि । यस्मा न लभति, तस्मा अनेसनं कत्वाति आदिना योजेतब्बं । अरहतं वा अत्तनि असन्तं " अत्थि मे "ति यथारुतं पटिजानित्वा । सामन्तजप्पनपच्चयपटिसेवनइरियापथसन्निस्सितसङ्घातानि तीणि वा कुहनवत्थूनि पटिसेवित्वा । 306 For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy