SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ अचेलकस्सपवत्थुवण्णना वा ततो पच्छा वा वृत्तकारणभावतो । परेहीति येसं तुम्हेहि इदं वृत्तं, तेहि परेहि। वृत्तकारणेनाति यथा तेहि वृत्तं तथा चे तुम्हेहि न वुत्तं, एवं सति तेहि वृत्तकारणेन सकारणो हुत्वा तुम्हाकं वादो वा ततो परं तस्स अनुवादो वा कोचि अप्पमत्तकोपि विहि गरहितब्बं कारणं ठानं नागच्छेय्य, किमेवं नागच्छतीति योजना । " इदं वृत्तं होती " तिआदिना तदेवत्थं सङ्क्षेपतो दस्सेति । (२.८.३८२ - ३८२) ३८२. इदानि यं विभज्जवादं सन्धाय भगवता "न मेते वृत्तवादिनो 'ति सङ्क्षेपेन वत्वा तं विभजित्वा दस्सेतुं "इधाहं कस्सपा 'तिआदि वृत्तं तं विभागेन दस्सेन्तो "इधेकच्चो "तिआदिमाह । भगवा हि निरत्थकं अनुपसमसंवत्तनिकं कायकिलमथं “अत्तकिलमथानुयोगो दुक्खो अनरियो अनत्थसंहितो "तिआदिना (सं० नि० ३.५.१०८१; महाव० १३ ) । गरहति, सात्थकं पन उपसमसंवत्तनिकं कायकिलमथं “आरञ्ञिको होति, पंसुकूलिको होती "तिआदिना (अ० नि० २.५.१८१, १८२; परि० ३२५) वण्णेति । अप्पपुञ्ञतायाति अपुञ्ञताय । अप्पसद्दो चेत्थ "द्वत्तिछदनस्स परियायं अप्पहरिते ठितेन अधिट्ठातब्ब"न्तिआदीसु (पाचि० १३५) विय अभावत्थो । मिच्छादिट्टिभावतो कम्मफलं पटिक्खिपन्तेन ‘“नत्थि दिन्न "न्तिआदिना ( दी० नि० १.१७१; म० नि० १.४४५; २.९४, २२५; ३.९१, ११६, १३६, सं० नि० २.३.२१० अ० नि० १.३.११८; ३.१०.१७६; ध० स० १२२१, विभं० ९०७) मिच्छादिट्ठि पुरक्खत्वा जीवितवुत्तिहेतु तथा तथा दुच्चरितपूरणं सन्धाय “तीणि दुच्चरितानि पूरेत्वा" ति वृत्तं । भिय्योसोमत्तायाति मत्ततो अतिरेकं । “भिय्योसो" ति हि इदं भिय्योसद्देन समानत्थं नेपातिकं । अनेसनवसेनाति कोह ठत्वा असन्तगुणसम्भावनिच्छाय यथा तथा तपं त्वा अनेसितब्बमेसनावसेन मिच्छाजीवेनाति अत्थो । यथावुत्तनयेन जीवितवृत्तिहेतु तीणि दुच्चरितानि पूरेत्वा । इमे द्वेति "अप्पपुञ्ञ, पुञ्ञवा "ति च वुत्ते दुच्चरितकारिनो द्वे पुग्गले । ३०५ दुतियनये इमे द्वेति "अप्पपुञ्ञो, पुञ्ञवा "ति च वुत्ते सुचरितकारिनो द्वे पुग्गले । पठमदुतियनयेसु वुत्तनयेनेव ततियचतुत्थनयेसुपि यथाक्कमं अत्थो वेदितब्बो । पठमततियनयेसु चेत्थ अहेतुक अकिरियवादिनो । दुतियचतुत्थनयेसु पन कम्मकिरियवादिनोति दट्ठब्बं । अप्पदुक्खविहारीति अप्पकं दुक्खेन विहारी । बाहिरकाचारयुत्तोति सासनाचारतो Jain Education International 305 For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy