SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ २९२ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-२ (२.६.३६६-३७१-३७२) कथेसी"ति परिविचारेन्तो अयोनिसो उम्मुज्जनवसेन चिन्तेसि । अनुक्कमेनाति पाथिकसुत्ते, (दी० नि० ३.३ आदयो) महासीहनादसुत्ते (दी० नि० १.३८१) च आगतनयेन तं तं अयुत्तमेव चिन्तेन्तो, भासन्तो, करोन्तो च अनुक्कमेन भगवति बद्धाघातताय सासने पतिटुं अलभन्तो गिहिभावं पत्वा तमत्थं कथेति ।। एकसभावितसमाधिवण्णना __ ३६६-३७१. एकंसायाति तदत्थे चतुत्थीवचनं, एकंसत्थन्ति अत्थो । अंससद्दो चेत्थ कोट्टासपरियायो, सो च अधिकारतो दिब्बरूपदस्सनदिब्बसद्दसवनवसेन वेदितब्बोति आह "एककोटासाया"तिआदि। वा-सद्दो चेत्थ विकप्पने एकंसस्सेवाधिप्पेतत्ता। अनुदिसायाति पुरथिमदक्खिणादिभेदाय चतुब्बिधाय अनुदिसाय । उभयकोट्ठासायाति दिब्बरूपदस्सनत्थं, दिब्बसद्दसवनत्थञ्च । भावितोति यथा दिब्बचक्खुञाणं, दिब्बसोतञाणञ्च समधिगतं होति, एवं भावितो । तयिदं विसुं विसुं परिकम्मकरणेन इज्झन्तीसु वत्तब्बं नत्थि, एकज्झं इज्झन्तीसुपि कमेनेव किच्चसिद्धि भवति एकज्झं किच्चसिद्धिया असम्भवतो । पाळियम्पि हि “दिब्बानञ्च रूपानं दस्सनाय, दिब्बानञ्च सद्दानं सवनाया''ति इदं एकस्स उभयसमत्थतासन्दस्सनमेव, न एकज्झं किच्चसिद्धिसम्भवसन्दस्सनं । “एकंसभावितो समाधि हेतू"ति इमिना सुनक्खत्तो दिब्बचक्खुत्राणाय एव परिकम्मस्स कतत्ता विज्जमानम्पि दिब्बसदं नास्सोसीति दस्सेति । ३७२. दिब्बचक्खुजाणतो दिब्बसोतञाणमेव सेट्ठन्ति मञ्जमानो महालि एतमत्थं पुच्छतीति आह "इदं दिब्बसोतेन...पे०... मजे"ति । अपण्णकन्ति अविरज्झनकं, अनवज्जं वा। समाधियेव भावेतब्बतुन समाधिभावना। “दिब्बसोतञाणं सेट्ठ"न्ति मञमानेन च तेन दिब्बचक्खुजाणम्पि दिब्बसोतेनेव सह गहेत्वा “एतासं नून भन्ते'"तिआदिना पुथुवचनेन पुच्छितन्ति दस्सेतुं “उभयंसभावितानं समाधीन"न्ति वुत्तं । बाहिरा एता समाधिभावना अनिय्यानिकत्ता । ता हि इतो बाहिरकानम्पि इज्झन्ति । न अज्झत्तिका भगवता सामुक्कंसिकभावेन अप्पवेदितत्ता। न हि ते सच्चानि विय सामुक्कंसिका । यदत्थन्ति येसं अत्थाय, अभेदेपि भेदवचनमेतं, यस्स वा विसेसनभूतस्स अत्थाय । तेति अरियफलधम्मे । “त"न्तिपि अधुना पाठो । ते हि सच्छिकातब्बा, “अस्थि खो महालि अ व धम्मा...पे०... येसं सच्छिकिरियाहेतु भिक्खू मयि ब्रह्मचरियं चरन्ती"ति सच्छिकातब्बधम्मा च इध वुत्ता। 292 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy