SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ (२.६.३६४-३६४) ओट्ठद्धलिच्छविवत्थुवण्णना यमला यमला हुत्वा सविसेसं पभस्सरा विनिच्छरिंसु । ताहि “भगवा निक्खमती" समारोचितमिव निक्खमनं सञ्जानिंसु । तेन वृत्तं "संसूचितनिक्खमनो" ति । ३६४. “अज्जा”ति वुत्तदिवसतो अतीतमनन्तरं हिय्योदिवसं पुरिमं नाम, तथा "हिय्योति वुत्तदिवसतो परं पुरिमतरं अतिसयेन पुरिमत्ता । इति इमेसु द्वीसु दिवसेसु ववत्थितो यथाक्कमं पुरिमपुरिमतरभावो । एवं सन्तेपि यदेत्थ “ पुरिमतर "न्ति वृत्तं, ततो भुति यं यं ओरं, तं तं पुरिमं । यं यं परं तं तं पुरिमतरन्ति दस्सेन्तो “ ततो पट्ठाया "ति आदिमाह । ओरपार भावस्स विय, हि दिसाविदिसाभावस्स विय च पुरिमपुरिमतरभावस्स अपेक्खासिद्धि । मूलदिबसतोतिआदिदिवसतो । अग्गेति उपयोगत्थे भुम्मवचनं, उपयोगवचनस्स वा ए-कारादेसोति दस्सेति "अग्ग "न्ति इमिना, पठमन्ति अत्थो । तं पत्थ परा अतीता कोटियेवाति आह " परकोटिं कत्वा" ति । यं सद्दो परिच्छेदे निपातो, तप्पयोगेन चायं “ विहरामी "ति वत्तमानपयोगो, अत्थो पन अतीतवसेन वेदितब्बोति दस्सेतुं " याव विहासि"न्ति वृत्तं । तस्साति दिवसस्स । पठमविकप्पे " विहरामी "ति इमस्स " यदग्गे "ति इमिना उजुकं ताव सम्बन्धित्वा पच्छा " नचिरं तीणि वस्सानी'ति पमाणवचनं योजेतब्बं । दुतियविकप्पे पन "नचिरं तीणि वस्सानी "ति इमेहिपि कुटिलं सम्बन्धो कत्तब्बो । नचिरन्ति चेतं भावनपुंसकं, अच्चन्तसञ्ञगं वा । तहि पमाणतो विसेसेतुं "तीणि वस्सानी "ति वदति । तेनाह “ नचिरं विहासिं तीणियेव वस्सानी 'ति । २९१ अयन्ति सुनो। पियजातिकानीति इट्ठसभावानि । सातजातिकानीति मधुरसभावानि । मधुरसदिसताय हि “मधुर "न्ति मनोरमं वुच्चति । आरम्मणं करोन्तेन कामेन उपसंहितानीति कामूपसंहितानि, कामनीयानि । तेनाह “कामस्सादयुत्तानीति, आरम्मणिकेन कामसङ्घातेन अस्सादेन सत्तानि कामसङ्घातस्स योग्यानीति अत्थो । सरीरसण्ठानेति सरीरबिम्बे, आधारे चेतं भुम्मं । तस्मा सद्देनाति तं निस्साय ततो उप्पन्नेन सद्देनाति अत्थो । अपिच विना पाठसेसं भवितब्बपदेंनेव सम्बन्धितब्बं । मधुरेनाति इट्ठेन सातेन । कण्णसक्खलियन्ति कण्णपट्टिकायं । वा अस्सादस्स Jain Education International एत्तावताति दिब्बसोतञाणपरिकम्मस्स अकथनमत्तेन । “अत्तना आतम्पि न कथेति, किं इमस्स सासने अधिट्ठानेना' 'ति कुज्झन्तो भगवति आघातं बन्धित्वा, सह कुज्झनेनेव चेस झानाभिञ्ञा परिहायि । चिन्तेसीति " कस्मा नु खो सो मय्हं तं परिकम्मं न 291 For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy