SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ (२.६.३६०-३६१) ओढद्धलिच्छविवत्थुवण्णना २८९ तं मज्झिमभाणकसंयुत्तभाणकानम्पि समानकथा। मज्झिमट्ठकथायव्हि (म० नि० अट्ठ० २.३५२) संयुत्तट्ठकथायञ्च (सं० नि० अट्ठ० १.३७) तथैव वुत्तं । इध पन दीघभाणकानं मतेन एवं वुत्तन्ति दट्ठब्बं । यदि च “अहुत्वा''ति कत्थचि पाठो दिस्सति, एवं सति सब्बेसम्पि समानवादो सियाति। कूटागारसालासर्केपेनाति हंसमण्डलाकारसवातहंसवट्टकच्छन्नेन कूटागारसालानियामेन, तथा कतत्ता पासादोयेव "कूटागारसाला"ति वुत्तो, तब्बोहारेन पन सकलोपि सङ्घारामोति वुत्तं होति । विनयट्ठकथायं (पारा० अट्ठ० २.१६२) तु एवं वुत्तं - “कूटागारसाला पन महावनं निस्साय कते आरामे कूटागारं अन्तोकत्वा हंसवट्टकच्छदनेन कता सब्बाकारसम्पन्ना बुद्धस्स भगवतो गन्धकुटि वेदितब्बा''ति । कोसलेसु जाता, भवा, ते वा निवासो एतेसन्ति कोसलका। एवं मागधका । जनपदवाचिनो हि पायतो पुल्लिङ्गपुथुवचना । यस्स अकरणे पुग्गलो महाजानियो होति, तं करणं अरहतीति करणीयन्ति वुच्चति । तेनाह "अवस्सं कत्तब्बकम्मेना"ति । अकातुम्पि वट्टति असति समवाये, तस्मा समवाये सति कत्तब्बतो तं किच्चन्ति वुच्चतीति अधिप्पायो। ३६०. या बुद्धानं उप्पज्जनारहा नानत्तसञा, तासं वसेन "नानारम्मणचारतो"ति वुत्तं, नानारम्मणप्पवत्तितोति अत्थो । सम्भवन्तस्सेव हि पटिसेधो, न असम्भवन्तस्स । पटिक्कम्माति निवत्तेत्वा तथा चित्तं अनुप्पादेत्वा । सल्लीनोति झानसमापत्तिया एकत्तारम्मणं अल्लीनो । निलीनोति तस्सेव वेवचनं । तेन वुत्तं "एकीभाव"न्तिआदि । सपरिवारत्ता अनेकोपि तदा एको विय भवतीति एकीभावो, तं एकीभावं। येनायस्मा नागितो, तं सन्धाय "तस्मा ठाना"ति वुत्तं । ओट्ठद्धलिच्छविवत्थुवण्णना ३६१. अद्घोट्ठतायाति उपड्वोकृताय । तस्स किर उत्तरोट्ठस्स अप्पकताय तिरियं फालेत्वा अद्धमपनीतं विय खायति चत्तारो दन्ते, द्वे च दाठा न छादेति, तेन नं "ओहद्धो"ति वोहरति । केचि पन “अधो-सद्देन पाठं परिकप्पेत्वा हेट्टा ओट्ठस्स ओलम्बकताय "ओट्ठाधो"ति अत्थं वदन्ति, तदयुत्तमेव तथा पाठस्स अदिस्सनतो, 289 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy