SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ ६. महालिसुत्तवण्णना ब्राह्मणदूतवत्थुवण्णना ___३५९. एवं कूटदन्तसुत्तं संवण्णेत्वा इदानि महालिसुत्तं संवण्णेन्तो यथानुपुब्बं संवण्णनोकासस्स पत्तभावं विभावेतुं, कूटदन्तसुत्तस्सानन्तरं सङ्गीतस्स सुत्तस्स महालिसुत्तभावं वा पकासेतुं “एवं मे सुतं...पे०... वेसालियन्ति महालिसुत्त"न्ति आह । पुनप्पुनं विसालभावूपगमनतोति एत्थायं सङ्ग्रेपो - बाराणसिरो किर अग्गमहेसिया मंसपेसिगब्भेन द्वे दारका निब्बत्ता धीता च पुत्तो च, तेसं अञमचं विवाहेन सोळसक्खत्तुं पुत्तधीतुवसेन द्वे द्वे दारका विजाता । ततो तेसं दारकानं यथाक्कम वड्डेन्तानं पच्चेकं सपरिवारानं आरामुय्याननिवासट्ठानपरिवारसम्पत्तिं गहेतुं अप्पहोनकताय नगरं तिक्खत्तुं गावुतन्तरेन गावुतन्तरेन परिक्खिपिंसु, एवं तस्स पुनप्पुनं तिपाकारपरिक्खेपेन विसालभावमुपगतत्ता "वेसाली"त्वेव नामं जातं । तेन वुत्तं "पुनप्पुनं विसालभावूपगमनतो वेसालीति लद्धनामके नगरे"ति । वित्थारकथा चेत्थ महासीहनादसुत्तवण्णनाय, (म० नि० अट्ठ० १.१४६) रतनसुत्तवण्णनाय (खु० पा० अठ्ठ० वेसालिवत्थु; सु० नि० अट्ठ० १.रतनसुत्तवण्णना) च गहेतब्बा । बहिनगरेति नगरतो बहि, न अम्बपालिवन विय अन्तोनगरस्मिं । सयंजातन्ति सयमेव जातं अरोपिमं । महन्तभावेनाति रुक्खगच्छानं, ठितोकासस्स च महन्तभावेन । तेनेवाह "हिमवन्तेन सद्धिं एकाबद्धं त्वा"ति । यं पन वेनयिकानं मतेन विनयट्ठकथायं वुत्तं - “तत्थ महावनं नाम सयंजातं अरोपिमं सपरिच्छेदं महन्तं वनं । कपिलवत्थुसामन्ता पन महावनं हिमवन्तेन सह एकाबद्धं अपरिच्छेदं हुत्वा महासमुदं आहच्च ठितं, इदं तादिसं न होती''ति (पारा० अट्ठ० २.१६२) । 288 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy