SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ (२.५.३५३-३५३) निच्चदानअनुकुलयञवण्णना २८५ पठमज्झानादियञ्जायेव देसेतब्बा, कस्मा बुद्धप्पादतो पट्ठाय देसनमारभतीति अनुयोगं परिहरितुं “तिविध...पे०... दस्सेतुकामो"ति वुत्तं । तिविधसीलपारिपूरियं ठितस्स हि नेसं यानं अप्पट्टतरता, महप्फलतरता च होति, तस्मा तं दस्सेतुकामत्ता बुद्धप्पादतो पट्ठाय देसनं आरभतीति वुत्तं होति । तेनाह “तत्था"तिआदि । हेट्ठा वुत्तेहि गुणेहीति एत्थ “सो तं धम्म सुत्वा तथागते सद्धं पटिलभती"तिआदिना (दी० नि० १.१९१) हेट्ठा वुत्ता सरणगमनं, सीलसम्पदा, इन्द्रियेसु गुत्तद्वारताति एवमादयो गुणा वेदितब्बा । पठमं झानं निब्बत्तेन्तो न किलमतीति योजना | तानीति पठमज्झानादीनि । “पठमं झान"न्तिआदिना पाळियं पणीतानमेव झानानं उक्कट्ठनिद्देसो कतोति मन्तवा "एकं कप्पं, अट्ठ कप्पे"तिआदि वुत्तं, महाकप्पवसेन चेत्थ अत्थो । हीनं पन पटमं झानं असङ्ख्येय्यकप्पस्स ततियभागं आयुं देति । मज्झिमं उपड्डकप्पं । हीनं दुतियं झानं द्वे कप्पानि, मज्झिमं चत्तारीतिआदिना अत्थो नेतब्बो। अपिच यस्मा पणीतानियेवेत्थ झानानि अधिप्पेतानि महप्फलतरभावदस्सनपरत्ता देसनाय, तस्मा “पठमं झानं एकं कप्प"न्तिआदिना पणीतानेव झानानि निद्दिवानीति दट्ठब्बं । तदेवाति चतुत्थज्झानमेव । चतुक्कनयेन हि देसना आगता । यदि एवं कथं आरुप्पताति आह “आकासानञ्चायतनादिसमापत्तिवसेन भावित"न्ति, तथा भावितत्ता चतुत्थज्झानमेव आरुष्पं हुत्वा वीसतिकप्पसहस्सादीनि आयुं देतीति अधिप्पायो । अयं आचरियस्स मति । अथ वा तदेवाति आरुप्पसङ्घातं चतुत्थज्झानमेव, तं पन कस्मा वीसतिकप्पसहस्सादीनि आयुं देतीति वुत्तं “आकासानञ्चायतनादिसमापत्तिवसेन भावित"न्ति, तथा भावितत्ता एवं देतीति अधिप्पायो। अपरो नयो “तदेवा"ति वुत्ते रूपावचरचतुत्थज्झानमेवाति अत्थो आपज्जेय्याति तं निवत्तेतुं "आकासानञ्चायतनादिसमापत्तिवसेन भावित"न्ति आह, तथा भावितं अङ्गसमताय चतुत्थज्झानसङ्खातं आरुप्पज्झानमेवाधिप्पेतन्ति वुत्तं होति । सम्मदेव निच्चसादिपटिपक्खविधमनवसेन पवत्तमाना पुब्बभागिये एव बोधिपक्खियधम्मे समानेन्ती विपस्सना विपस्सकपुग्गलस्स अनप्पकं पीतिसोमनस्सं समावहतीति वुत्तं "विपस्सनासुखसदिसस्स पन सुखस्स अभावा महप्फल"न्ति । यथाह धम्मराजा धम्मपदे 285 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy