SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ २८४ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-२ (२.५.३५३-३५३) सीलानि समादियन्तस्सापि अप्पट्ठतरमेव, अप्पसमारम्भतरञ्च, न दिगुणं उस्साहो करणीयोति वुत्तं होति । सीलं इध अभयदानताय दानं, अनवसेसं वा सत्तनिकायं दयति रक्खतीति दानं। अयमेत्थ अट्ठकथामुत्तकनयो- सरणं उपगतेन कायवाचाचित्तेहि सक्कच्चं वत्थुत्तयपूजा कातब्बा, तत्थ च संकिलेसो साधुकं परिहरितब्बो, सिक्खापदानि पन समादानमत्तं, सम्पत्तवत्थुतो विरमणमत्तञ्चाति सरणगमनतो सीलस्स अप्पट्टतरता, अप्पसमारम्भतरता च वेदितब्बा। सब्बेसं सत्तानं जीवितदानादिना दण्डनिधानतो, सकललोकियलोकुत्तर गुणाधिट्ठानतो चस्स महप्फलतरता, महानिसंसतरता च दट्टब्बाति । तमत्थं पाळिया साधेन्तो “वुत्तहेत"न्तिआदिमाह । तत्थ “अग्गानी''ति आतत्ता अग्गज्ञानि। चिररत्तताय आतत्ता रत्तञानि। “अरियानं साधूनं वंसानी"ति आतत्ता वंसज्ञानि। पुरिमकानं आदिपुरिसानं एतानीति पोराणानि। सब्बसो केनचिपि पकारेन साधूहि न किण्णानि न छड्डितानीति असंकिण्णानि । अयञ्च नयो नेसं यथा अतीते, एवं एतरहि, अनागते चाति आह “असंकिण्णपुब्बानी"तिआदि। अतीते हि काले असंकिण्णभावस्स "असंकिण्णपुब्बानी''ति निदस्सनं, पच्चुप्पन्ने "न सकियन्ती"ति, अनागते “न सङ्कियिस्सन्तीति । अतोयेव अप्पटिकुट्ठानि न पटिक्खित्तानि । न हि कदाचिपि विजू समणब्राह्मणा हिंसादिपापधम्मं अनुजानन्ति । अपरिमाणानं सत्तानं अभयं देतीति सब्बेसु भूतेसु निहितदण्डत्ता सकलस्सपि सत्तनिकायस्स भयाभावं देति । न हि अरियसावकतो कस्सचि भयं होति । अवेरन्ति वेराभावं । अब्यापज्झन्ति निढुक्खतं । "अपरिमाणानं सत्तानं अभयं दत्वा"तिआदि आनिसंसदस्सनं, हेतुम्पि चेत्थ त्वा-सद्दो यथा "मातरं सरित्वा रोदतीति । यं किञ्चि चजनलक्खणं, सब्बं तं यज्ञोति आह "इदञ्च पना"तिआदि । न नु च पञ्चसीलं सब्बकालिकं । अबुद्धप्पादकालेपि हि विशू तं समादियन्ति, न च एकन्ततो विमुत्तायतनं बाहिरकानम्पि समादिन्नत्ता। सरणगमनं पन बुद्धप्पादहेतुकं, एकन्ततो च विमुत्तायतनं, कथं तत्थ सरणगमनतो पञ्चसीलस्स महप्फलताति आह "किञ्चापी"तिआदि । जेट्टकन्ति महप्फलभावेन उत्तमं । “सरणगमनेयेव पतिट्ठाया"ति इमिना तस्स सीलस्स सरणगमनेन अभिसङ्घतत्ता ततो महप्फलतं, तथा अनभिसङ्घतस्स च सीलस्स अप्पफलतं दस्सेति । ३५३. ईदिसमेवाति एवं संकिलेसपटिपक्खमेव हुत्वा। ननु च 284 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy