SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ २३४ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-२ (२.३.२८१-२८१) तण्डुलभिक्खन्ति तण्डुलमेव भिक्खं । भिक्खितब्बा याचितब्बा, भिक्खूनं अयन्ति वा भिक्खाति हि भिक्खासद्दो तण्डुलादीसुपि निरुळहो । तेन वुत्तं “पचित्वा परिभुञ्जन्ती"ति | भिक्खापरियेट्ठि नाम दुक्खाति परेसं गेहतो गेहं गन्त्वा भिक्खाय परियेसना नाम दीनवुत्तिभावेन दुक्खा । ये पन “पासाणस्स परिग्गहो नाम दुक्खो पब्बजितस्सा''ति दन्तेहेव उप्पाटेत्वा खादन्ति, ते दन्तवक्कलिका नामाति अयं अट्ठकथामुत्तकनयो । पण्डुपलाससद्दो पुप्फफलविसयोपि "पुष्फफलपण्डुपलासादीनी"ति इमिना । सदिसताकप्पनेनाति दस्सेति तेति पण्डुपलासिका । निदस्सनमत्तमेतं अञसम्पि तथा भेदसम्भवतो । पापुणनट्ठानेति गहेतुं सम्पापुणनट्ठाने । एकरुक्खतोति पठमं उपगतरुक्खतो।। कथमेत्तावता सब्बापि तापसपब्बज्जा निद्दिट्टाति चोदना न ताव विसोधिताति आह "इमा पना"तिआदि । चतूहियेवाति "खारिविधमादाया"तिआदिना वुत्ताहि पवत्तफलभोजनिका, कन्दमूलफलभोजनिका, अग्यागारिका, आगारिका चेति चतूहि एव तापसपब्बज्जाहि। अगारं भजन्तीति अगारं निवासभावेन उपगच्छन्ति। इमिना हि "चतुद्वारं अगारं करित्वा अच्छती"तिआदिना इध वुत्ताय चतुत्थाय तापसपब्बज्जाय तेसमवरोधतं दस्सेति । एवमितरेसुपि पटिलोमतो योजना वेदितब्बा । अग्गिपरिचरणवसेन अग्यागारं भजन्ति। एवं पन तेसमवरोधतं वदन्तो तदनुरूपं इमेसम्पि पच्चेकं दुविधतं दस्सेतीति दट्ठब्बं । २८१. आचरियेन पोक्खरसातिना सह पवत्ततीति साचरियको, तस्स | अपायमुखम्पीति विनासकारणम्पि | पगेव विज्जाचरणसम्पदाय सन्दिस्सनेति पि-सद्दो गरहायं । तेन वुत्तं “अपि नु त्वं इमाय अनुत्तराय विज्जाचरणसम्पदाय सन्दिस्ससि साचरियको"तिआदि । तत्रायमट्ठकथामुत्तकनयो- “नो हिदं भो गोतमा'"ति सन्दिस्सनं पटिक्खिपित्वा असन्दिस्सनाकारमेव विभावेतुं "को चाह"न्तिआदि वुत्तं । साचरियको अहं को च कीदिसो हुत्वा अनुत्तराय विज्जाचरणसम्पदाय सन्दिस्सामि, अनुत्तरा 234 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy