SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ (२.३.२८०-२८०) चतुअपायमुखकथावण्णना २३३ पलासरुक्खदण्डादीहि विम्हापनत्थं । अग्गिसालन्ति अग्गिहुत्तसालं। नानादारूहीति नानाविधसमिधादारूहि । होमकरणवसेनाति यञ्जकरणवसेन । उदकवसेनेत्थ पानागारं। तेनाह "पानीयं उपट्ठपेत्वा"तिआदि । यं भत्तपुटं वा यानि तण्डुलादीनि वाति सम्बन्धो। अम्बिलयागु नाम तक्कादिअम्बिलसंयुत्ता यागु । तण्हादीहि आमसितब्बतो चीवरादि आमिसं नाम । वड्डियाति दिगुणतिगुणादिवड्डिया। कुटुम्बं सण्ठपेतीति धनं पतिट्ठापेति । यथावुत्तमत्थं पाळियं निदस्सनमत्तेन वुत्तन्ति आह "इदं पनस्स पटिपत्तिमुख"न्ति, इदं पन पाळिवचनं अस्स चतुत्थस्स पुग्गलस्स कोहञ्जपटिपत्तिया मुखमत्तन्ति अत्थो । कस्माति चे? सो हि नानाविधेन कोहओन लोकं विम्हापयन्तो तत्थ अच्छति । तेनाह "इमिना ही"तिआदि । एवन्ति “तत्थ पानीयं उपट्ठपेत्वा"तिआदिना वुत्तनयेन । “सब्बापि तापसपब्बज्जा निद्दिट्टा''ति धम्माधिट्ठाननयेन दस्सितमेव पुग्गलाधिट्ठाननयेन विवरितुं “अट्ठविधा ही"तिआदि वुत्तं । खलादीसु मनुस्सानं सन्तिके उपतिट्ठित्वा वीहिमुग्गमासतिलादीनि भिक्खाचरियनियामेन सङ्कड्डित्वा उञ्छनं उञ्छा, सा एव चरिया वुत्ति एतेसन्ति उञ्छाचरिया। अग्गिपक्किकाय भत्तभिक्खाय जीवन्तीति अग्गिपक्किका, न अग्गिपक्किका अनग्गिपक्किका, तण्डुलभिक्खाय एव जीविकाति वुत्तं होति । उञ्छाचरिया हि खलादीनि गन्त्वा उपतिट्टित्वा मनुस्सेहि दिय्यमानं खलग्गं नाम धनं पटिग्गण्हन्ति, अनग्गिपक्किका पन तादिसमपटिग्गण्हित्वा तण्डुलमेव पटिग्गण्हन्तीति अयमेतेसं विसेसो । न सयं पचन्तीति असामपाका, पक्कभिक्खाय एव जीविका। अयो विय कट्ठिनो मुट्ठिप्पमाणो पासाणो अयमुट्ठि नाम, तेन वत्तन्तीति अयमुट्टिका। दन्तेन उप्पाटितं वक्कलं रुक्खत्तचो दन्तवक्कलं, तेन वत्तन्तीति दन्तवक्कलिका। पवत्तं रुक्खादितो पातापितं फलं भुञ्जन्ति सीलेनाति पवत्तफलभोजिनो। पण्डुपलाससद्दस्स एकसेसनयेन द्विधा अत्थो, जिण्णताय पण्डुभूतं पलासञ्चेव जिण्णपक्कभावेन तंसदिसं पुप्फफलादि चाति । तेन वक्खति “सयं पतितानेव पुप्फफलपण्डुपलासादीनि खादन्ता यापेन्ती"ति, (दी० नि० अट्ठ० १.२८०) तेन वत्तन्तीति पण्डुपलासिका, सयंपतितपण्णपुप्फफलभोजिनो । इदानि ते अट्ठविधेपि सरूपतो दस्सेतुं “तत्था"तिआदि वुत्तं । केणियजटिलवत्थु खन्धकवण्णनाय (महाव० अट्ठ० ३००) गहेतब् । सङ्कड्डित्वाति भिक्खाचरियावसेन एकझं कत्वा । 233 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy