SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ २२८ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-२ एकंसेनेव पटिप्पस्सम्भकमन्ताहोन्ति यथा तं कुसुमारकविज्जादीनं । परिवत्तितेति पजप्पिते । अत्तनो धीतुया अपवादमोचनत्थं तं अदासं भुजिस्सं करोति । तस्सा अनुरूपे इस्सरिये ठपनत्थं उळारे च नं ठाने ठपेसि। एकेन पक्खेनाति मातुपक्खेन । करुणायन्तो समस्सासनत्थं आह, न पन उच्चाकुलीनभावदस्सनत्थं । तेनाह “अथ खो भगवा "तिआदि । खत्तियसे भाववण्णना २७५. ब्राह्मणेसूति वोहारमत्तं ब्राह्मणानं समीपे ब्राह्मणाह लद्धब्बान आसनादान लभेथाति वुत्तं होति । तेन वुत्तं "ब्राह्मणानं अन्तरे 'ति । केवलं वेदसत्थानुरूपं परलोकगते सद्धाय एव कातब्बं, न तदञ्ञ किञ्चि अभिपत्थेन्तेनाति सद्धन्ति निब्बचनं दस्सेतुं " मतके उद्दिस्स कतभत्ते "ति वृत्तं । मङ्गलादिभत्तेति एत्थ आदिसद्देन उस्सवदेवताराधनादिभत्ते सङ्गण्हाति । यज्ञभत्त पापसञ्ञमादिवसेन कतभत्ते । “पापसञ्ञमादिभत्तो भविस्सती 'ति आदिना हि अग्गिहोमो इध यञ् । पाहुनकानन्ति अतिथीनं । अनागन्तुकानम्पि पाहेणकभत्तं " पाहुन "न्त्वेव वुच्चतीति आह “पण्णाकारभत्ते वा ''ति । आवटं निवारणं । अनावट अनिवारणं । खत्तियभावं अप्पत्तो उभतोसुजाताभावतो । तेनाह “अपरिसुद्धो”ति । Jain Education International २७६. इत्थिया वा इत्थिं करित्वाति एत्थ करणं नाम किरियासामञ्ञविसयं करभूधातूनं अत्थवसेन सब्बधात्वन्तोगधत्ताति आह " परियेसित्वा "ति । खत्तियकुमारस्स भरियाभूतं ब्राह्मणक इत्थिं परियेसित्वा गहेत्वा ब्राह्मणानं इत्थिया वा खत्तियाव सेट्ठा, " हीना ब्राह्मणा "ति पाळिमुदाहरित्वा योजेतब्बं । “पुरिसेन वा पुरिसं करित्वाति एत्थापि एसेव नयो" ति ( दी० नि० टी० १.२७६) आचरियेन वृत्तं । तत्थापि हि खत्तियकञ्ञाय पतिभूतं ब्राह्मणकुमारं पुरिसं परियेसित्वा गत्वा ब्राह्मणानं पुरिसेन वा खत्तियाव सेट्ठा, हीना ब्राह्मणाति योजना । किस्मिञ्चिदेव पकरणेति एत्थ पकरणं नाम कारणं “एतस्मिं निदाने एतस्मिं पकरणे 'तिआदीसु (पाचि० ४२, ९० ) विय, तस्मा रागादिवसेन पक्खलिते ठाने हेतुभूतेति अत्थो, तं पन अत्थतो अपराधोव, सो च अकत्तब्बकरणन्ति आह “किस्मिञ्चिदेव दोसे "तिआदि । भस्ससद्दो भस्मपरियायो । भसीयति निरत्थकभावेन खिपीयतीति हि भस्सं, छारिका । "वधित्वा" ति एतस्स अत्थवचनं “ ओकिरित्वा" ति । २७७. कम्मकिलेसेहि जनेतब्बो, तेहि वा जायतीति जनितो, स्वेव जनेतो, ( २.३.२७५ - २७७) 228 For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy