SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ (२.३.२७४-२७४) अम्बठ्ठवंसकथावण्णना २२७ कत्वा कण्हो इसि “अम्बट्ठो"ति पञायित्थ, तब्बंसजातताय पनायं माणवो “अम्बट्ठो"ति वोहरीयति । सो किर “कथं नामाहं दिसाय दासिया कुच्छिम्हि निब्बत्तो''ति तं हीनं जातिं जिगुच्छन्तो “हन्दाहं यथा तथा इमं जाति सोधेस्सामी''ति निग्गतो। तेन वुत्तं "इदानि मे मनोरथं पूरेस्सामी"ति । अयहिस्स मनोरथो - विज्जाबलेन राजानं तासेत्वा तस्स धीतरं लद्धकालतो पट्ठाय म्यायं दासजाति सोधिता भविस्सतीति । सेट्ठमन्तेति सेठ्ठभूते वेदमन्ते । को नु किं कारणा दासिपुत्तो समानो मद्दरूपिं धीतरं याचतीति अत्थो । खुरति छिन्दति, खुरं वा पाति पिवतीति खुरप्पो, खुरमस्स अग्गे अप्पीयति ठपीयतीति वा खुरप्पो, सरो। मन्तानुभावेन रो बाहुक्खम्भमत्तं जातं, तेन पन बाहुक्खम्भेन “को जानाति, किं भविस्सती"ति राजा भीतो उस्सङ्की उत्रस्तो अहोसि । तथा च वुत्तं "भयेन वेधमानो अट्ठासी"ति। सरभङ्गजातके (जा० २.१७.५२) आगतानं दण्डकीराजादीनं पच्छा ओक्काकराजा अहोसि, तेसं पवत्ति च सब्बत्थ चिरकालं पाकटाति आह “दण्डकीरञो"तिआदि । अपरद्धस्स दण्डकीरञो, अपरद्धो नाळिकेरो, अज्जुनो चाति सम्बन्धो । सतिपि वालुकादिवस्से आवुधवस्सेनेव विनासोति वुत्तं “आवुधवुट्ठिया'ति । “अयम्पि ईदिसो महानुभावो"ति मञमाना एवं चिन्तयन्ता भयेन अवोचुन्ति दट्टब्बं ।। उन्द्रियिस्सतीति भिन्दियिस्सति । कम्मरूपहेतं “पथवी"ति कम्मकत्तुवसेन वुत्तत्ता यथा "कुसुलो भिज्जती"ति । तेनाह "भिज्जिस्सती"ति । थुसमुट्ठीति पलासमुट्ठि, भुसमुट्ठि वा । कस्माति आह "सरसन्थम्भनमत्ते"तिआदि । भीततसिता भयवसेन छम्भितसरीरा उद्धग्गलोमा होन्ति हठुलोमा, अभीततसिता पन भयुपद्दवाभावतो अच्छम्भितसरीरा पतितलोमा होन्ति अहट्ठलोमा, खेमेन सोत्थिना तिट्ठन्ति, ताय पन पतितलोमताय तस्स सोत्थिभावो पाकटो होतीति फलेन कारणं विभावेतुं पाळियं “पल्लोमो'ति वृत्तन्ति दस्सेति “पत्रलोमो"तिआदिना । निरुत्तिनयेन पदसिद्धि यथा तं भयभेरवसुत्ते “भिय्यो पल्लोममापादिं अरछे विहाराया''ति (म० नि० १.३६ आदयो)। इदन्ति ओसानवचनं । “सचे मे राजा तं दारिकं दस्सेति, कुमारो सोस्थि पल्लोमो भविस्सतीति पटिञाकरणं पकरणतोयेव पाकटं। तेनाति कण्हेन । मन्तेति बाहुक्खम्भकमन्तस्स पटिप्पस्सम्भकविज्जासङ्घाते मन्ते । एवरूपानहि भयुपद्दवकरानं मन्तानं 227 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy