SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ २१८ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-२ (२.३.२६६-२६६) बहुकिच्चं बहुब्यापार''न्ति ततो निबिज्ज रज्जं वयसा अनन्तरस्स निय्यातेति, कदाचि सोपि अञस्साति एवं परम्परानिय्यातनवसेन तदा बहू अभिसित्तपुब्बा सक्यराजानो होन्तीति इदं आचरियस्साभिमतं (दी० नि० टी० १.२६५)। अपिच यथारहं ठानन्तरेसु अभिसित्तसक्यराजूनम्पि बहुतं सन्धाय एवमाहातिपि युज्जति । ते हि “राजानो''ति वुच्चन्ति । यथाह - "राजानो नाम पथब्याराजा, पदेसराजा, मण्डलिका, अन्तरभोगिका, अक्खदस्सा, महामत्ता, ये वा पन छेज्जभेज्जं करोन्ता अनुसासन्ति, एते राजानो नामा"ति (पारा० ९२)। संहारिमेहि वाळरूपेहि कतो पल्लङ्को, भद्दपीठं वेत्तासनं। मिहितमत्तं हसितमत्तं । अनुहसन्तीति ममुद्देसिकं महाहसितं करोन्ति, इदव्हि "अनुजग्घन्ता"ति एतस्स संवण्णनापदं। जग्घसद्दो च महाहसने पवत्तति “न उज्जग्घिकाय अन्तरघरे गमिस्सामी"तिआदीसु (पाचि० ५८६) विय । कण्हायनतो पट्ठाय परम्परागतं कुलवंसं अनुस्सववसेन जानन्ति । कुलाभिमानिनो हि येभुय्येन परेसं उच्चावचं कुलं तथा तथा उदाहरन्ति, अत्तनो च कुलवंसं जानन्ति, एवं अम्बट्ठोपि, तथा हेस परतो भगवता पुच्छितो वजिरपाणि भयेन अत्तनो कुलवंसं याथावतो कथेसीति । ओलम्बेत्वाति हथिसोण्डसण्ठानादिना साटकं अवलम्बेत्वा । ततोति तथाजाननतो, गमनतो च । मम व मझेति मममेव अनुजग्घन्ता मजे । ततियइब्भवादवण्णना २६६. खेत्तलेडूनन्ति खेत्ते कसनवसेन उट्ठापितमत्तिकाखण्डानं । लेड्डुकानमन्तरे निवासितत्ता "लेड्डुकिका” इच्चेव (दी० नि० टी० १.२६६) सञाता खुद्दकसकुणिका। मज्झिमपण्णासके लेड्डुकिकोपमसुत्तवण्णनायं “चातकसकुणिका''ति (म० नि० अट्ठ० ३.१५०) वुत्ता, निघण्टुसत्थेसु पन तं “लापसकुणिका'"ति वदन्ति । कोधवसेन लग्गितुन्ति उपनव्हितुं, आघातं बन्धितुन्ति अत्थो ! “अम्हे हंसकोञ्चमोरसमे करोती'ति वदन्तो हेट्ठा गहितं “न त कोचि हंसो वा 218 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy