SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ (२.३.२६५-२६५) दुतियइब्भवादवण्णना २१७ उप्पन्नाभिञातपुरिसवसेन गहेतब्बो यथा “आदिच्चो माघवो"ति। साकियानहि आदिच्चगोत्तं अदितिया नाम देवधीताय पुत्तभूतं आदिपुरिसं पति होति, तं "गोतमगोत्त"न्तिपि वदन्ति । यथाह पब्बज्जासुत्ते-- “आदिच्चा नाम गोत्तेन, साकिया नाम जातिया । तम्हा कुला पब्बजितोम्हि, न कामे अभिपत्थयन्ति ।। (सु० नि० ४२५) माधवकुलं पन तदन्वये अभिज्ञातं मचलगामिकपुरिसं पति होतीति । गोत्तमूलस्स गारव्हताय अमानवत्थुभावपवेदनतो "मानद्धनं मूले छेत्वा निपातेस्सामी"ति वुत्तं । घट्टेन्तोति जातिगोत्तवसेन ओमसन्तो। हीळेन्तोति हीळनं गरहं करोन्तो। “चण्डा भो गोतम सक्यजाती''तिआदिना साकियेसु चण्डभावादिदोसं पापितेसु समणोपि गोतमो पापितो भविसतीति अधिप्पायो। यस्मिं मानुस्सयकोधुस्सया अञमञ्जूपत्थद्धा, सो “चण्डो''ति वुच्चतीति दस्सेति "माननिस्सितकोधयुत्ता"ति इमिना, पकतूपनिस्सयारम्मणवसेन चेत्थ निस्सितभावो, न सहजातादिवसेन । खराति चित्तेन, वाचाय च कक्खळा । लहुकाति तरुणा अवुद्धकम्मा । तेनाह "अप्पकेनेवा"तिआदि। अलाबुकटाहन्ति लाबुफलस्स अभेज्जकपालं । अट्ठकथामुत्तकनयं दस्सेतुं "भस्साति साहसिकाति केचि वदन्ति, सारम्भकाति अपरे"ति (दी० नि० टी० १.२६४) आचरियेन वुत्तं । समानाति होन्ता भवमानाति अससद्दवसेनत्थोति आह "सन्ताति पुरिमपदस्सेव वेवचन"न्ति । न सक्करोन्तीति सक्कारं न करोन्तीति अत्थमेव विज्ञापेति "न ब्राह्मणान"न्तिआदिना। अपचितिकम्मन्ति पणिपातकम्मं । “यदिमे सक्या'ति पच्छिमवाक्ये य-सद्दस्स किरियापरामसनस्स अनियमस्स "तयिदं भो गोतमा'ति पुरिमवाक्ये त-सद्देन नियमनं वेदितब्बन्ति आह "यं इमे सक्या"तिआदि । नानुलोमन्ति अत्तनो जातिया न अनुच्छविकं । दुतियइब्भवादवण्णना २६५. सन्धागारपदनिब्बचनं हेट्ठा वुत्तमेव । तदा अभिसित्तसक्यराजूनम्पि बहुतं सन्धायाह “अभिसित्तसक्यराजानोति । कामहि सक्यराजकुले यो सब्बेसं वुद्धतरो, समत्थो च. सो एव अभिसेकं लभति । एकच्चो पन अभिसित्तो समानो “इदं रज्जं नाम 217 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy