SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ (२.३.२६१-२६१) अम्बट्टमाणवकथावण्णना यो “निग्गुण्डी” तिपि वुच्चति । पमुखन्ति गन्धकुटिगब्भपमुखं । “कुञ्चिकच्छिद्दसमीपे 'ति वृत्तवचनं समत्थेतुं " द्वारं किरा "तिआदि वृत्तं । २६१. “दानं ददमानेही "ति इमिना पारमितानुभावेन सयमेव द्वारविवरणं दस्सेति । भगवता सद्धि सम्मोदिंसूति एत्थ समत्थेन सं- सद्देन विज्ञायमानं भगवतो तेहि सद्धिं पठमं पवत्तमोदतासङ्घातं नेय्यत्थं दस्सेन्तो " यथा "तिआदिमाह । भगवापि हि “ कच्चि भो माणवा खमनीयं, कच्चि यापनीय' न्तिआदीनि पुच्छन्तो तेहि माणवेहि सद्धिं पुब्बभासिताय पठमञ्ञेव पवत्तमोदो अहोसि । समप्पवत्तमोदाति भगवतो तदनुकरणेन समं पवत्तसंसन्दना । तदत्थं सह उपमाय दस्सेतुं "सीतोदकं विया' तिआदि वृत्तं । तत्थ परमनिब्बुतकिलेसदरथताय भगवतो सीतोदकसदिसता, अनिब्बुतकिलेसदरथताय च माणवानं उन्होदकसदिसता दट्ठब्बा | सम्मोदितन्ति संसन्दितं । मुदसद्दो हेत्थ संसन्दनेयेव, न पामोज्जे, एवहि यथावुत्तउपमावचनं समत्थितं होति । तथा हि वृत्तं " एकीभाव"न्ति, सम्मोदनकिरियाय समानतं एकरूपतन्ति अत्थो । Jain Education International २१३ खमनीयन्ति “चतुचक्कं नवद्वारं सरीरयन्तं दुक्खबहुलताय सभावतो दुस्सहं कच्चि खमितुं सक्कुणेय्यन्ति पुच्छन्ति, यापनीयन्ति आहारादिपच्चयपटिबद्धवृत्तिकं चिरप्पबन्धसङ्घाताय यापनाय कच्चि यापेतुं सक्कुणेय्यं, सीसरोगादिआबाधाभावेन कच्चि अप्पाबाधं, दुक्खजीविकाभावेन कच्चि अप्पातङ्कं तंतंकिच्चकरणे उट्ठानसुखताय कच्चि लहुट्ठानं, तदनुरूपबलयोगतो कच्चि बलं, सुखविहारफलसब्भावेन कच्चिफासुविहारो अत्थीति सब्बत्थ कच्चि - सद्दं योजेत्वा अत्थो वेदितब्बो । बलप्पत्ता पीति पीतियेव । तरुणा पीति पामोज्जं । सम्मोदनं जनेति करोतीति सम्मोदनिकं, तदेव सम्मोदनियं क कारस्स य-कारं कत्वा । सम्मोदेतब्बतो सम्मोदनीयन्ति इममत्थं दस्सेति “सम्मोदितुं युत्तभावतो " ति इमिना । एवं आचरियेहि वुत्तं । सम्मोदितुं अरहतीति सम्मोदनिकं, तदेव सम्मोदनियं यथावुत्तनयेनाति इममत्थम्पि दस्सेतीति दट्ठब्बं । “सारेतु "न्ति एतस्स " निरन्तरं पवत्तेतु "न्ति अत्थवचनं । सरितब्बभावतोति अनुस्सरितब्बभावतो । “सारेतुं अरहती 'ति अत्थे यथापदं दीघेन " सारणीयन्ति वृत्तं । “सरितब्ब"न्ति अत्थे पन "सरणीय "न्ति वत्तब्बे दीघं कत्वा " सारणीय "न्ति वुत्तन्ति वेदितब्बं । एवं सद्दतो अत्थं दस्सेत्वा इदानि अत्थमत्ततो दस्सेतुं “सुय्यमानसुखतो”तिआदि वृत्तं । तत्थ सुय्यमानसुखतोति आपाथमधुरत्तमाह, अनुस्सरियमानसुखतोति विमद्दरमणीयत्तं । ब्यञ्जनपरिसुद्धतायाति सभावनिरुत्तिभावेन तस्सा 213 For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy