SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ २१२ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-२ (२.३.२५९-२६०) २५९. एवं भोति एत्थ एवं-सद्दो वचनसम्पटिच्छने निपातो, वचनसम्पटिच्छनञ्चेत्थ तथा मयं तं भवन्तं गोतमं वेदिस्साम, त्वं मन्तानं पटिग्गहेताति च एवं पवत्तस्स पोक्खरसातिनो वचनस्स सम्पटिग्गहो । "तस्सत्थो"तिआदिनापि हि तदेवत्थं दस्सेति । तथा च वुत्तं "ब्राह्मणस्स पोक्खरसातिस्स पटिस्सुत्वा''ति, तं पनेस आचरियस्स समुत्तेजनाय लक्खणेसु विगतसम्मोहभावेन बुद्धमन्ते सम्पस्समानत्ता वदतीति दस्सेन्तो "सोपी"तिआदिमाह । तत्थ “तायाति ताय यथावुत्ताय समुत्तेजनाया"ति (दी० नि० टी० १.२५९) आचरियेन वुत्तं, अधुना पन पोत्थकेसु "ताय आचरियकथाया"ति पाठो दिस्सति । अत्थतो चेस अविरुद्धोयेव । मन्तेसु सतिसमुप्पादिका हि कथा समुत्तेजनाति । ___ अयानभूमिन्ति यानस्स अभूमि, यानेन यातुमसक्कुणेय्यट्ठानभूतं, द्वारकोटकसमीपं गन्त्वाति अत्थो । अविसेसेन वुत्तस्सपि वचनस्स अत्थो अट्ठकथापमाणतो विसेसेन गहेतब्बोति आह "ठितमज्झन्हिकसमये"ति। सब्बेसमाचिण्णवसेन पठमनयं वत्वा पधानिकानमेव आवेणिकाचिण्णवसेन दुतियनयो वुत्तो। दिवापधानिकाति दिवापधानानुयुञ्जनका, दिवसभागे समणधम्मकरणत्थं ते एवं चङ्कमन्तीति वुत्तं होति। तेनाह "तादिसानन्ही"तिआदि। 'परिवेणतो परिवेणमागच्छन्तो पपञ्चो होति, पुच्छित्वाव पविसिस्सामी''ति अम्बट्ठस्स तदुपसङ्कमनाधिप्पायं विभावेन्तो “सो किरा"तिआदिमाह । २६०. अभिजातकले जातो अभिजातकोलो। कामञ्च वक्खमाननयेन पुब्बे अम्बट्टकुलमपञातं, तदा पन पञातन्ति आह "तदा किरा"तिआदि । रूपजातिमन्तकुलापदेसेहीति “अयमीदिसो"ति अपदिसनहेतुभूतेहि चतूहि रूपजातिमन्तकुलेहि । येन ते भिक्खू चिन्तयिंसु, तदधिप्पायं आवि कातुं “यो ही"तिआदि वुत्तं । अविसेसतो वुत्तम्पि विसेसतो विज्ञायमानत्थं सन्धाय भासितवचनन्ति दस्सेति "गन्धकुटि सन्धाया"ति इमिना । एवमीदिसेसु । अतुरितोति अवेगायन्तो, "अतुरन्तो"तिपि पाठो, सोयेवत्थो । कथं पविसन्तो अतरमानो पविसति नामाति आह "सणिक"न्तिआदि । तत्थ पदप्पमाणट्टानेति द्विन्नं पदानं अन्तरे मुट्ठिरतनपमाणट्टाने । सिन्दुवारो नाम एको पुप्फूपगरुक्खो, यस्स सेतं पुप्फ होति, 212 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy