SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ (२.३.२५५-२५५) पोक्खरसातिवत्थुवण्णना १८७ १.४९) पानीये, गोसङ्घातं पानीयं विय सीतं, तदेव चन्दनं तथा । तस्मिहि उद्धनतो उद्धरितपक्कुथिततेलस्मिं पक्खित्ते तङ्खण व तं तेलं सीतलं होतीति । एतेसु पन अत्थेसु गोणे वत्तमानो गो-सद्दो यथारहं इथिलिङ्गो चेव पुल्लिङ्गो च, सेसेसु पन पुल्लिङ्गोयेव । किं पनेतं गोत्तं नामाति ? अञकुलपरम्पराय असाधारणं तस्स कुलस्स आदिपुरिससमुदागतं तंकुलपरियापन्नसाधारणं सामञ्जरूपन्ति दट्ठब्बं । साधारणमेव हि इदं तंकुलपरियापन्नानं साधारणतो च सामञ्जरूपं । तथा हि तंकुले जाता सुद्धोदनमहाराजादयोपि “गोतमो” त्वेव वुच्चन्ति, तेनेव भगवा अत्तनो पितरं सुद्धोदनमहाराजानं “अतिक्कन्तवरा खो गोतम तथागता''ति (महाव० १०५) अवोच, वेस्सवणोपि महाराजा भगवन्तं “विज्जाचरणसम्पन्नं, बुद्धं वन्दाम गोतम"न्ति, (दी० नि० ३.२८८) आयस्मापि वङ्गीसो आयस्मन्तं आनन्दं “साधु निब्बापनं ब्रूहि, अनुकम्पाय गोतमा'ति (सं० नि० १.१.२१२)। इध पन भगवन्तमेव । तेनाह “भगवन्तं गोत्तवसेन परिकित्तेतीति । तस्माति यथावुत्तमत्थत्तयं पच्चामसति । एत्थ च "समणो"ति इमिना सरिक्खकजनेहि भगवतो बहुमतभावो दस्सितो तब्बिसयसमितपापतापरिकित्तनतो, "गोतमो"ति इमिना लोकियजनेहि तब्बिसयउळारगोत्तसम्भूततापरिकित्तनतो सक्यस्स सुद्धोदनमहाराजस्स पुत्तो सक्यपुत्तो, इमिना पन उच्चाकुलपरिदीपनं उदितोदितविपुलखत्तियकुलसम्भूततापरिकित्तनतो। सब्बखत्तियानहि आदिभूतमहासम्मतमहाराजतो पट्ठाय असम्भिन्नं उळारतमं सक्यराजकुलं । यथाह - "महासम्मतराजस्स, वंसजो हि महामुनि । कप्पादिस्मिहि राजासि, महासम्मतनामको''ति ।। (महावंसे दुतियपरिच्छेदे पठमगाथा) कथं सद्धापब्बजितभावपरिदीपनन्ति आह "केनची"तिआदि । परिजियनं परिहायनं पारिजुझं, परिजिरतीति वा परिजिण्णो, तस्स भावो पारिजुझं, तेन । आतिपारिजुञ्जभोगपारिजुञादिना केनचि पारिजुञ्जेन परिहानिया अनभिभूतो अनज्झोत्थटो हुत्वा पब्बजितोति अत्थो । तदेव परियायन्तरेन विभावेतुं “अपरिक्खीणंयेव तं कुलं पहाया"ति वुत्तं । अपरिक्खीणन्ति हि त्रातिपारिजुञभोगपारिजुञादिना केनचि पारिजुञ्जेन अपरिक्खयं । सद्धाय पब्बजितोति सद्धाय एव पब्बजितो। एवञ्चि 187 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy