SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ १८६ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-२ (२.३.२५५-२५५) तत्थ रागादयो सत्ते किञ्चन्ति मद्दन्ति पलिबुद्धन्तीति किञ्चनानि। मनुस्सा किर गोणेहि खलं मद्दापेन्ता “किञ्चेहि कपिल, किञ्चेहि काळका'"ति वदन्ति, तस्मा किञ्चनसद्दो मद्दनत्थो वेदितब्बो । यथाह निद्देसे “अकिञ्चनन्ति रागकिञ्चनं, दोस, मोह, मान, दिवि, किलेसकिञ्चनं, दुच्चरितकिञ्चनं, यस्सेते किञ्चना पहीना समुच्छिन्ना वूपसन्ता पटिप्पस्सद्धा अभब्बुप्पत्तिका आणग्गिना दड्डा, सो वुच्चति अकिञ्चनो''ति (चूळनि० २८, ३२, ६०, ६३)। गोतमोति गोत्तवसेन परिकित्तनं, यं “आदिच्चगोत्त"न्तिपि लोके वदन्ति, सक्यपुत्तोति पन जातिवसेन साकियोति च तस्सेव वेवचनं । वुत्तव्हेतं पब्बज्जासुत्ते “आदिच्चा नाम गोत्तेन, साकिया नाम जातिया । तम्हा कुला पब्बजितोम्हि, न कामे अभिपत्थयन्ति ।। (सु० नि० ४२५) तथा चाह “गोतमोति भगवन्तं गोत्तवसेन परिकित्तेती"तिआदि । तत्थ गं तायतीति गोत्तं, “गोतमो"ति पवत्तमानं अभिधानं, बुद्धिञ्च एकंसिकविसयताय रक्खतीति अत्थो । यथा हि बुद्धि आरम्मणभूतेन अत्थेन विना न वत्तति, एवं अभिधानं अभिधेय्यभूतेन, तस्मा सो गोत्तसङ्घातो अत्थो तानि रक्खतीति वुच्चति, गो-सद्दो चेत्थ अभिधाने, बुद्धियञ्च वत्तति । तथा हि वदन्ति "गो गोणे चेन्द्रिये भुम्यं, वचने चेव बुद्धियं । आदिच्चे रस्मियञ्चेव, पानीयेपि च वत्तते ।। तेसु अत्थेसु गोणे थी, पुमा च इतरे पुमा''ति ।। तत्थ “गोसु दुव्हमानासु गतो, गोपञ्चमो''तिआदीसु गोसद्दो गोणे वत्तति । “गोचरो''तिआदीसु इन्द्रिये । “गोरक्ख''न्तिआदीसु भूमियं । तथा हि सुत्तनिपातट्ठकथाय वासेट्ठसुत्तसंवण्णनायं वुत्तं “गोरक्खन्ति खेत्तरखं, कसिकम्मन्ति वुत्तं होति । पथवी हि 'गो'ति वुच्चति, तप्पभेदो च "खेत्त"न्ति (सु० नि० अट्ट० २.६१९-६२६)। “गोत्तं नाम द्वे गोत्तानि हीनञ्च गोत्तं, उक्कठ्ठञ्च गोत्त''न्तिआदीसु (पाचि० १५) वचने, बुद्धियञ्च वत्तति । “गोगोत्तं गोतमं नमे"ति पोराणकविरचनाय आदिच्चे, आदिच्चबन्धं गोतमं सम्मासम्बुद्धं नमामीति हि अत्थो, “उण्हगू"तिआदीसु रस्मियं, उण्हा गावो रस्मियो एतस्साति हि उण्हगु, सूरियो । “गोसीतचन्दन"न्तिआदीसु (अ० नि० टी० 186 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy