SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ (२.३.२५४-२५४) अद्धानगमनवण्णना १७५ नच्चगीतस्स, सिक्खिता चातुरित्थियो''तिआदीसु (जा० २.२२.९४) विय, कच्चि तेसं नाटकानं छेकता होतीति अत्थो । चरणं चारिका, चरणं वा चारो, सो एव चारिका, तयिदं मग्गगमनमेव इधाधिप्पेतं, न चुण्णिकगमनमत्तन्ति दस्सेतुं “अद्धानगमनन्ति वुत्तं, भावनपुंसकञ्चेतं, अद्धानगमनसङ्घाताय चारिकाय चरमानोति वुत्तं होति, अभेदेपि वा भेदवोहारेन वुत्तं यथा "दिवाविहारं निसीदी''ति, (म० नि० १.२५६) अद्धानगमनसङ्घातं चारिकं चरमानो, चरणं करोन्तोति अत्थो । सब्बत्थको हि करभूधातूनमत्थोति । “अद्धानमग्ग''न्तिपि कत्थचि पाठो, सो न सुन्दरो। न हि चारिकासद्दो मग्गवाचकोति । इदानि तं विभागेन दस्सेत्वा इधाधिप्पेतं नियमेन्तो "चारिका च नामेसा"तिआदिमाह। सावकानम्पि रुळ्हिवसेन चारिकाय सम्भवतो ततो विसेसेति "भगवतो"ति इमिना। तथा हि मज्झिमागमट्ठकथायं वुत्तं “चारिकं चरमानोति एत्थ किञ्चापि अयं चारिका नाम महाजनसङ्गहत्थं बुद्धानंयेव लब्भति, बुद्धे उपादाय पन रुळ्हिसद्देन सावकानम्पि वुच्चति किलञ्जादीहि कतबीजनीपि तालवण्टं विया''ति । दूरेपीति एत्थ पि-सद्देन, अपि-सद्देन वा नातिदूरेपीति सम्पिण्डनं तत्थापि चारिकासम्भवतो । बोधनेय्यपुग्गलन्ति चतुसच्चपटिवेधवसेन बोधनारहपुग्गलं । सहसा गमनन्ति सीघगमनं । “महाकस्सपस्स पच्चुग्गमनादीसू"ति वुत्तमेव सरूपतो दस्सेति "भगवा ही"तिआदिना। पच्चुग्गच्छन्तोति पटिमुखं गच्छन्तो, पच्चुट्ठहन्तोति अत्थो "तथा"ति इमिना "तिंसयोजन"न्ति पदमनुकद्दति। पक्कुसाति नाम गन्धारराजा महाकप्पिनो नाम कुक्कुटवतीराजा । धनियो नाम कोरण्डसेट्टिपुत्तो गोपो।। एवं धम्मगरुताकित्तनमुखेन महाकस्सपपच्चुग्गमनादीनि (सं० नि० अट्ठ०.२.१५४) एकदेसेन दस्सेत्वा इदानि वनवासितिस्ससामणेरस्स वत्थु वित्थारेत्वा चारिकं दस्सेतु "एकदिवस"न्तिआदि आरद्धं । को पनेस तिस्ससामणेरो नाम ? सावत्थियं धम्मसेनापतिने उपट्ठाककुले जातो महापुञो “पिण्डपातदायकतिस्सो, कम्बलदायकतिस्सो'ति च पुढे लद्धनामो पच्छा “वनवासितिस्सो''ति पाकटो खीणासवसामणेरो । वित्थारो धम्मपदे (धः प० अट्ठ० १.७४ वनवासीतिस्ससामणेरवत्थु)। आकासगामीहि सद्धिं आकासेनेद गन्तुकामो भगवा "छळभिञानं आरोचेही"ति अवोच । तस्साति तिस्ससामणेरस्स | तन्नि भगवन्तं सद्धिं भिक्खुसङ्घन चीवरं पारुपन्तं । नो थेरो नो ओरमत्तको वताति सम्बन्धो गुणेन लामकप्पमाणिको नो होतीति अत्थो । 175 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy