SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ १७४ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-२ (२.३.२५४-२५४) नङ्गलानि पहाय, निदस्सनमत्तञ्चेतं । न हि केवलं कस्सका एव, अथ खो अओपि उभयरट्ठवासिनो मनुस्सा अत्तनो अत्तनो किच्चं पहाय तस्मिं मङ्गलट्ठाने सन्निपतिंसु । तदा किर महापनादकुमारस्स पासादमङ्गलं, छत्तमङ्गलं, आवाहमङ्गलन्ति तीणि मङ्गलानि एकतो अकंसु, कासिविदेहरट्ठवासिनोपि तत्थ सन्निपतित्वा अतिरेकसत्तवस्सानि छणमनुभविंसूति, अधुना पन “नङ्गलादीनी''ति पाठो दिस्सति, सो न पोराणपाठो टीकायमनुद्धटत्ता । महाजनकाये सन्निपतितेति केचि “पहंसनविधिं दस्सेत्वा राजकुमारं हासापेस्सामा''ति, केचि "तं कीळनं पस्सिस्सामा''ति एवं महाजनसमूहे सन्निपतिते । अतुलम्बाभिरुहनदारुचितकपवेसनादि नानाकीळायो दस्सेत्वा। सक्कपेसितो किर दिब्बनाटको राजङ्गणे आकासे ठत्वा उपड्डभागं नाम दस्सेति, एकोव हत्थो, एको पादो, एकं अक्खि, एका दाठा नच्चति चलति, उपर्यु फन्दति, सेसं निच्चलमहोसि, तं दिस्वा महापनादो थोकं हसितमकासि, इममत्थं सन्धाय "सो दिब्बनाटकं दस्सेत्वा हसापेसी"ति वुत्तं । सुहज्जा नाम विस्सासिका "सुट्ट हदयमेतेस"न्ति कत्वा । आदिसद्देन आतकपरिजनादीनं सङ्गहो । तस्माति तथा वचनतो । तं कुसलन्ति वचनं उपादायाति एत्थ “कच्चि कुसलं ? आम कुसल''न्ति वचनपटिवचनवसेन पवत्तकुसलवादिताय ते मनुस्सा आदितो "कुसला"ति समचं लभिंसु, तेसं कुसलानं इस्सराति राजकुमारा कोसला नाम जाता, तेसं निवासट्ठानताय पन पदेसो कोसलाति पुब्बे वुत्तनयमेव । तेनाह “सो पदेसो कोसलाति वुच्चती"ति । एवं मज्झिमागमटीकार्य आचरियेनेव वुत्तं । तत्रायमधिप्पायो सिया- “सो पदेसो कोसलाति वुच्चती"ति सञ्जीसञा यथाक्कम एकवचनबहुवचनवसेन वुत्तत्ता पुरिमनये विय इधापि रुळिहवसेनेव बहुवचनं होति । राजकुमारानं नामलाभहेतुमत्तव्हेत्थ विसेसोति । इध पन आचरियेन एवं वुत्तं सो पदेसोति पदेससामञतो वुत्तं, वचनविपल्लासेन वा, ते पदेसाति अत्थो। कोसलाति वुच्चति कुसला एव कोसलाति कत्वा'"ति (दी० नि० टी० १.२५४) तत्रायमधिप्पायो सिया- सो पदेसोति जातिसद्दवसेन, वचनविपल्लासेन वा वुत्तत्ता पुथुअत्थविसयताय एव बहुवचनं होति । पदेसस्स नामलाभहेतु हेत्थ विसेसोति । "कुसल'"न्ति हि वचनमुपादाय रुळिहनामवसेन वुत्तनयेन कोसला यथा “येवापनकं, नतुम्हाकवग्गो''ति । अपिच वचनपटिवचनवसेन "कुसल''न्ति वदन्ति एत्थाति कोसला। विचित्रा हि तद्धितवुत्तीति । कुसलन्ति च आरोग्यं “कच्चि नु भोतो कुसलं, कच्चि भोतो अनामय"न्तिआदीसु (जा० १.१५.१४५; जा० २.२०.१२९) विय, कच्चि तुम्हाकं आरोग्यं होतीति अत्थो, छेकं वा “कुसला 174 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy