SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ (२.२.२५३-२५३) सरणगमनकथावण्णना नियतिमप्पत्ता तस्स आणस्स परिपाकं अनुपगतत्ता सत्थु सम्मुखीभावे सावकबोधिं पापुणिस्सन्तीति भगवा 'सचायं भिक्खवे राजा'तिआदिमवोच, महाबोधिसत्तानमेव च आनन्तरियपरिमुत्ति होति, न इतरेसं बोधिसत्तानं । तथा हि पच्चेकबोधियं नियतो समानो देवदत्तो चिरकालसम्भूतेन लोकनाथे आघातेन गरुतरानि आनन्तरियकम्मानि पसवि, तस्मा कम्मन्तरायेन अयं इदानि असमवेतदस्सनाभिसमयो राजा पच्चेकबोधिनियामेन अनागते विजितावी नाम पच्चेकबुद्धो हुत्वा परिनिब्बायिस्सती"ति दट्टब्बं, युत्ततरमेत्थ वीमंसित्वा गहेतब्बं । यथावुत्तं पाळिमेव संवण्णनाय निगमवसेन दस्सेन्तो "इदमवोचा"तिआदिमाह । तस्सत्थो हि हेट्ठा वुत्तोति । अपिच पाळियमनारुळहम्पि अत्थं सङ्गहेतुं "इदमवोचा'तिआदिना निगमनं करोतीति दट्ठब् । इति सुमङ्गलविलासिनिया दीघनिकायट्ठकथाय परमसुखुमगम्भीरदुरनुबोधत्थपरिदीपनाय सुविमलविपुलपञ्जावेय्यत्तियजननाय अज्जवमद्दवसोरच्चसद्धासतिधितिबुद्धिखन्तिवीरियादिधम्मसमङ्गिना साट्ठकथे पिटकत्तये असङ्गासंहिरविसारदाणचारिना अनेकप्पभेदसकसमयसमयन्तरगहनज्झोगाहिना महागणिना महावेय्याकरणेन आणाभिवंसधम्मसेनापतिनामथेरेन महाधम्मराजाधिराजगरुना कताय साधुविलासिनिया नाम लीनत्थप्पकासनिया सामञफलसुत्तवण्णनाय लीनत्थप्पकासना । सामञफलसुत्तवण्णना निहिता। 171 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy