SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ १७० दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-२ (२.२.२५३-२५३) यदि अनन्तरे अत्तभावे नरके पच्चति, एवं सति इमं देसनं सुत्वा को रओ आनिसंसो लद्धोति कस्सचि आसङ्का सियाति तदासङ्कानिवत्तनत्थं चोदनं उद्धरित्वा परिहरितुं "इदं पना''तिआदि वुत्तं। “अयही"तिआदिना निद्दालाभादिकं दिट्ठधम्मिकसम्परायिकं अनेकविधं महानिसंसं सरूपतो नियमेत्वा दस्सेति । एत्थ हि "अयं...पे०... निदं लभती''ति इमिना निद्दालाभं दस्सेति, तदा कायिकचेतसिकदुक्खापगतभावञ्च निद्दालाभसीसेन, "तिण्णं...पे०... अकासी"ति इमिना तिण्णं रतनानं महासक्कारकिरियं, “पोथुज्जनिकाय...पे०... नाहोसी"ति इमिना सातिसयं पोथुज्जनिकसद्धापटिलाभं दस्सेतीति एवमादि दिट्ठधम्मिको, “अनागते...पे०... परिनिब्बायिस्सती"ति इमिना पन उक्कंसतो सम्परायिको दस्सितो, अनवसेसतो पन अपरापरेसु भवेसु अपरिमाणोयेव सम्परायिको वेदितब्बो । तत्थ मधुरायाति मधुररसभूताय । ओजवन्तियाति मधुररसस्सापि सारभूताय ओजाय ओजवतिया। पुथुज्जने भवा पोथुज्जनिका। पञ्च मारे विसेसतो जितवाति विजितावी, परूपदेसविरहता चेत्थ विसेसभावो । पच्चेकं अभिसम्बुद्धोति पच्चेकबुद्धो, अनाचरियको हुत्वा साम व सम्बोधिं अभिसम्बुद्धोति अत्थो । तथा हि “पच्चेकबुद्धा सयमेव बुज्झन्ति, न परे बोधेन्ति, अत्थरसमेव पटिविज्झन्ति, न धम्मरसं । न हि ते लोकुत्तरधम्मं पञत्तिं आरोपेत्वा देसेतुं सक्कोन्ति, मूगेन दिट्ठसुपिनो विय, वनचरकेन नगरे सायितब्यञ्जनरसो विय च नेसं धम्माभिसमयो होति, सब् इद्धिसमापत्तिपटिसम्भिदापभेदं पापुणन्ती''ति (सु० नि० अट्ठ० १.खग्गविसाणसुत्तवण्णना; अप० अट्ठ० १.९०, ९१) अट्ठकथासु वुत्तं । एत्थाह - यदि रञो कम्मन्तरायाभावे तस्मिंयेव आसने धम्मचक्खु उप्पज्जिस्सथ, अथ कथं अनागते पच्चेकबुद्धो हुत्वा परिनिब्बायिस्सति । यदि च अनागते पच्चेकबुद्धो हुत्वा परिनिब्बायिस्सति, अथ कथं तस्मिंयेव आसने धम्मचक्खु उप्पज्जिस्सथ, ननु इमे सावकबोधिपच्चेकबोधिउपनिस्सया भिन्ननिस्सया द्विन्नं बोधीनं असाधारणभावतो । असाधारणा हि एता द्वे यथाक्कम पञ्चङ्गद्वयङ्गसम्पत्तिया, अभिनीहारसमिद्धिवसेन, पारमीसम्भरणकालवसेन, अभिसम्बुज्झनवसेन चाति ? नायं विरोधो इतो परतोयेवस्स पच्चेकबोधिसम्भारानं सम्भरणीयत्ता। सावकबोधिया बुज्झनकसत्तापि हि असति तस्सा समवाये कालन्तरे पच्चेकबोधिया बुज्झिस्सन्ति तथाभिनीहारस्स सम्भवतोति । अपरे पन भणन्ति - “पच्चेकबोधियायेवायं राजा कताभिनीहारो। कताभिनीहारापि हि तत्थ 170 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy