SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ १६० दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-२ (२.२.२५०-२५०) गता सेति एत्थ से-इति निपातमत्तं । न ते गमिस्सन्ति अपायभूमिन्ति ते बुद्धं सरणं गता तन्निमित्तं अपायं न गमिस्सन्ति । मानुसन्ति च गाथाबन्धवसेन विसञ्जोगनिद्देसो, मनुस्सेसु जातन्ति अत्थो । देवकायन्ति देवसङ्घ, देवपुरं वा “देवानं कायो समूहो एत्था''ति कत्वा। "अपरम्पी''तिआदिना सळायतनवग्गे मोग्गल्लानसंयुत्ते (सं० नि० २.४.३४१) आगतं अञम्पि फलमाह, अपरम्प फलं महामोग्गल्लानत्थेरेन वुत्तन्ति अत्थो । अञ देवेति असरणङ्गते देवे। दसहि ठानेहीति दसहि कारणेहि । “दिब्बेना"तिआदि तस्सरूपदस्सनं । अधिगण्हन्तीति अभिभवन्ति अतिक्कमित्वा तिठ्ठन्ति । “एस नयो"ति इमिना “साधु खो देवानमिन्द धम्मसरणगमनं होती''ति (सं० नि० २.४.३४१) सुत्तपदं अतिदिसति । वेलामसुत्तं नाम अङ्गुत्तरनिकाये नवनिपाते जातिगोत्तरूपभोगसद्धापञ्जादीहि मरियादवेलातिक्कन्तेहि उळारेहि गुणेहि समन्नागतत्ता वेलामनामकस्स बोधिसत्तभूतस्स चतुरासीतिसहस्सराजूनं आचरियब्राह्मणस्स दानकथापटिस त्तं सुत्तं (अ० नि० ३.९.२०) तत्थ हि करीसस्स चतुत्थभागप्पमाणानं चतुरासीतिसहस्ससङ्ख्यानं सुवण्णपातिरूपियपातिकंसपातीनं यथाक्कम रूपियसुवण्ण हिरञपूरानं, सब्बालङ्कारपटिमण्डितानं, चतुरासीतिया हस्थिसहस्सानं चतुरासीतिया अस्ससहस्सानं, चतुरासीतिया रथसहस्सानं, चतुरासीतिया धेनुसहस्सानं, चतुरासीतिया कञासहस्सानं, चतुरासीतिया पल्लङ्कसहस्सानं, चतुरासीतिया वत्थकोटिसहस्सानं, अपरिमाणस्स च खज्जभोज्जादिभेदस्स आहारस्स परिच्चजनवसेन सत्तमासाधिकानि सत्तसंवच्छरानि निरन्तरं पवत्तवेलाममहादानतो एकस्स सोतापन्नस्स दिन्नदानं महप्फलतरं, ततो सतंसोतापन्नानं दिन्नदानतो एकस्स सकदागामिनो, ततो एकस्स अनागामिनो, ततो एकस्स अरहतो, ततो एकस्स पच्चेकबुद्धस्स, ततो सम्मासम्बुद्धस्स, ततो बुद्धप्पमुखस्स सङ्घस्स दिन्नदानं महप्फलतरं, ततो चातुद्दिसं सङ्घ उद्दिस्स विहारकरणं, ततो सरणगमनं महप्फलतरन्ति अयमत्थो पकासितो । वुत्तऽहेतं -- "यं गहपति वेलामो ब्राह्मणो दानं अदासि महादानं, यो चेकं दिट्ठिसम्पन्नं भोजेय्य, इदं ततो महप्फलतरं, यो च सतं दिट्ठिसम्पन्नानं भोजेय्य, यो चेकं सकदागामि भोजेय्य, इदं ततो महप्फलतर"न्तिआदि (अ० नि० ३.९.२०) । इमिना च उक्कट्ठपरिच्छेदतो लोकुत्तरस्सेव सरणगमनस्स फलं दस्सितन्ति वेदितब्बं । तथा 160 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy