SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ (२.२.२५०-२५०) सरणगमनकथावण्णना १५९ अ० नि० १.१.२६८) आगतं पाळिं साधकभावेन आहरति । अट्ठानन्ति जनकहेतुपटिक्खेपो। अनवकासोति पच्चयहेतुपटिक्खेपो। उभयेनापि कारणमेव पटिक्खिपति । यन्ति येन कारणेन । दिद्विसम्पन्नोति मग्गदिट्ठिया सम्पन्नो सोतापन्नो । कञ्चि सङ्खारन्ति चतुभूमकेसु सङ्घतसङ्खारेसु एकम्पि सङ्खारं । निच्चतो उपगच्छेय्याति “निच्चो''ति गण्हेय्य । सुखतो उपगच्छेय्याति “एकन्तसुखी अत्ता होति अरोगो परं मरणा'ति (दी० नि० १.७६) एवं अत्तदिट्ठिवसेन “सुखो''ति गण्हेय्य, दिट्ठिविप्पयुत्तचित्तेन पन अरियसावको परिळाहवूपसमत्थं मत्तहत्थिपरित्तासितो चोक्खब्राह्मणो विय उक्कारभूमि कञ्चि सङ्खारं सुखतो उपगच्छति । अत्तवारे कसिणादिपण्णत्तिसङ्गहणत्थं “सङ्खार"न्ति अवत्वा “धम्म"न्ति वुत्तं । यथाह परिवारे - “अनिच्चा सब्बे सङ्घारा, दुक्खानत्ता च सङ्खता। निब्बानञ्चेव पञत्ति, अनत्ता इति निच्छया''ति ।। (परि० २५७) इमेसु पन तीसुपि वारेसु अरियसावकस्स चतुभूमकवसेनेव परिच्छेदो वेदितब्बो, तेभूमकवसेनेव वा । यं यहि पुथुज्जनो “निच्चं सुखं अत्ताति गाहं गण्हाति, तं तं अरियसावको “अनिच्चं दुक्खं अनत्ता"ति गण्हन्तो गाहं विनिवेठेति । "मातर"न्तिआदीसु जनिका माता, जनको पिता, मनुस्सभूतो खीणासवो अरहाति अधिप्पेतो। किं पन अरियसावको तेहि अञम्पि पाणं जीविता वोरोपेय्याति ? एतम्पि अट्ठानमेव । चक्कवत्तिरज्जसकजीवितहेतुपि हि सो तं जीविता न वोरोपेय्य, तथापि पुथुज्जनभावस्स महासावज्जतादस्सनत्थं अरियभावस्स च बलवतापकासनत्थं एवं वुत्तन्ति दट्टब्बं । पदुद्दचित्तोति वधकचित्तेन पदूसनचित्तो, पदूसितचित्तो वा। लोहितं उप्पादेय्याति जीवमानकसरीरे खुद्दकमक्खिकाय पिवनमत्तम्पि लोहितं उप्पादेय्य । सङ्घ भिन्देय्याति समानसंवासकं समानसीमायं ठितं सद्धं पञ्चहि कारणेहि भिन्देय्य, वुत्तव्हेतं “पञ्चहुपालि आकारेहि सङ्घो भिज्जति कम्मेन, उद्देसेन, वोहरन्तो, अनुस्सावनेन, सलाकग्गाहेना"ति (परि० ४५८) अशं सत्थारन्ति इतो अजं तित्थकरं “अयं मे सत्था 'ति एवं गण्हेय्य, नेतं ठानं विज्जतीति अत्थो । भवसम्पदाति सुगतिभवेन सम्पदा, इदं विपाकफलं । भोगसम्पदाति मनुस्सभोगदेवभोगेहि सम्पदा, इदं पन आनिसंसफलं । "वुत्त हेत"न्तिआदिना देवतासंयुत्तादिपाळि (सं० नि० १.१.३७) साधकभावेन दस्सेति । 159 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy