SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ १३२ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-२ (२.२.२४७-२४७) अधिप्पायो। किञ्चापि पाळियं तंदिवसग्गहणं नस्थि, गामत्तयग्गहणेन पन तदहेव कतकिरिया अधिप्पेताति मन्त्वा अट्ठकथायं तंदिवसग्गहणं कतन्ति दट्टब्बं । तंदिवसगतगामत्तयग्गहणेनेव च महाभिनीहारेहि अञसम्पि पुब्बेनिवासञाणलाभीनं तीसुपि भवेसु कतकिरिया येभुय्येन पाकटा होतीति दीपितन्ति दट्टब्बं । एतदत्थम्पि हि गामत्तयग्गहणन्ति । तीसु भवेसु कतकिरियायाति अभिसम्परायेसु पुब्बे दिठ्ठधम्मे पन इदानि, पुब्बे च कतकिच्चस्स। २४७. पाळियं रथिकाय वीथिं सञ्चरन्तेति अञ्जाय रथिकाय अनं रथिं सञ्चरन्तेति अत्थो, तेन अपरापरं सञ्चरणं दस्सितन्ति आह "अपरापरं सञ्चरन्ते"ति, तंतंकिच्चवसेन इतो चितो च सञ्चरन्तेति वुत्तं होति, अयमेवत्थो रथिवीथिसद्दानमेकत्थत्ता । सिङ्घाटकम्हीति वीथिचतुक्के। पासादो विय भिक्खुस्स करजकायो दट्ठब्बो तत्थ पतिट्ठितस्स दट्ठब्बदस्सनसिद्धितो । मंसचक्खुमतो हि दिब्बचक्खुसमधिगमो । यथाह "मंसचक्खुस्स उप्पादो, मग्गो दिब्बस्स चक्खुनो'"ति (इतिवु० ६१)। चक्खुमा पुरिसो विय अयमेव वं पत्वा ठितो भिक्ख ददब्बस्स दस्सनतो। गेहं पविसन्तो. ततो निक्वमन्तो विय च मातुकुच्छिं पटिसन्धिवसेन पविसन्तो, ततो च विजातिवसेन निक्खमन्तो मातुकुच्छिया गेहसदिसत्ता । तथा हि वुत्तं “मातरं कुटिकं ब्रूसि, भरियं ब्रूसि कुलावक''न्ति (सं० नि० १.१.१९)। अयं अट्ठकथामुत्तको नयो - गेहं पविसन्तो विय अत्तभावं उपपज्जनवसेन ओक्कमन्तो, गेहा निक्खमन्तो विय च अत्तभावतो चवनवसेन अपक्कमन्तो अत्तभावस्स गेहसदिसत्ता । वुत्तहि “गहकारक दिट्ठोसि, पुन गेहं न काहसी''ति (ध० प० १५४) । अपरापरं सञ्चरणकसत्ताति पुनप्पुनं संसारे परिब्भमनकसत्ता। अब्भोकासद्वानेति अज्झोकासदेसभूते । मज्झेति नगरस्स मज्झभूते सिङ्घाटके। तत्थ तत्थाति तस्मिं तस्मिं भवेकदेसे । निब्बत्तसत्ताति उप्पज्जमानकसत्ता । इमिना हि तस्मिं तस्मिं भवे जातसंवद्धे सत्ते वदति, “अपरापरं सञ्चरणकसत्ता'ति पन एतेन तथा अनियमितकालिके साधारणसत्ते । एवहि तेसं यथाक्कम सञ्चरणकसन्निसिन्नकजनोपमता उपपन्ना होतीति । तीसु भवेसु निब्बत्तसत्तानं आविभूतकालोति एत्थ पन वुत्तप्पकारानं सब्बेसम्पि सत्तानं अनियमतो गहणं वेदितब्बं । ननु चायं दिब्बचक्खुकथा, अथ कस्मा “तीसु भवेसूति चतुवोकारभवस्सापि सङ्गहो कतो । न हि सो अरूपधम्मारम्मणोति अनुयोगं परिहरन्तो "इदञ्चा"तिआदिमाह । 132 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy