SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ (२.२.२४५-२४५) इद्धिविधञाणादिकथावण्णना १३१ "युवा"ति वुत्तन्ति मन्त्वा युवसद्देन विसेसितब्बमेव दहरसद्दस्स अत्थं दस्सेतुं "तरुणो"ति वुत्तं । तथा युवापि कोचि अनिच्छनको, अनिच्छनतो च अमण्डनजातिकोति ततो विसेसनत्थं “मण्डनजातिको''तिआदि वुत्तन्ति मन्त्वा मण्डनजातिकादिसद्देन विसेसितब्बमेव युवसद्दस्स अत्थं दस्सेतुं “योब्बनेन समन्नागतो"ति वुत्तं । पाळियहि यथाक्कमं पदत्तयस्स विसेसितब्बविसेसकभावेन वचनतो तथा संवण्णना कता, इतरथा एककेनापि पदेन अधिप्पेतत्थाधिगमिका सपरिवारा संवण्णनाव कातब्बा सियाति । “मण्डनपकतिको''ति वुत्तमेव विवरितुं “दिवसस्सा"तिआदिमाह । कणिकसद्दो दोसपरियायो, दोसो च नाम काळतिलकादीति दस्सेति “काळतिलका"तिआदिना। काळतिलप्पमाणा बिन्दवो काळतिलकानि, काळा वा कम्मासा, ये “सासपबीजिका''तिपि वुच्चन्ति । तिलप्पमाणा बिन्दवो तिलकानि। वङ्गं नाम वियङ्गं विपरिणामितमङ्गं । योब्बन्नपीळकादयो मुखदूसिपीळका, ये "खरपीळका" तिपि वुच्चन्ति । मुखनिमित्तन्ति मुखच्छायं । मुखे गतो दोसो मुखदोसो। लक्खणवचनमत्तमेतं मुखे अदोसस्सपि पाकटभावस्स अधिप्पेतत्ता, यथा वा मुखे दोसो, एवं मुखे अदोसोपि मुखदोसोति सरलोपेन वुत्तो सामञनिद्देसतोपि अनेकत्थस्स विज्ञातब्बत्ता, पिसद्दलोपेन वा अयमत्थो वेदितब्बो। अवुत्तोपि हि अत्थो सम्पिण्डनवसेन वुत्तो विय विज्ञायति, मुखदोसो च मुखअदोसो च मुखदोसोति एकदेससरूपेकसेसनयेनपेत्थ अत्थो दट्ठब्बो । एवहि अत्थस्स परिपुण्णताय “परेसं सोळसविधं चित्तं पाकटं होती''ति वचनं समत्थितं होति । तेनेतं वुच्चति - "वत्तब्बस्सावसिट्ठस्स, गाहो निदस्सनादिना । अपिसद्दादिलोपेन, एकसेसनयेन वा ।। असमाने सद्दे तिधा, चतुधा च समानके । सामचनिद्देसतोपि, वेदितब्बो विभाविना''ति ।। “सरागं वा चित्त''न्तिआदिना पाळियं वुत्तं सोळसविधं चित्तं । २४५. पुब्बेनिवासबाणूपमायन्ति पुब्बेनिवासञाणस्स, पुब्बेनिवाससाणे वा दस्सिताय उपमाय । कस्मा पन पाळियं गामत्तयमेव उपमाने गहितन्ति चोदनं सोधेतुं "तं दिवस"न्तिआदि वुत्तं । तं दिवसं कतकिरिया नाम पाकतिकसत्तस्सापि येभुय्येन पाकटा होति । तस्मा तं दिवसं गन्तुं सक्कुणेय्यं गामत्तयमेव भगवता गहितं, न तदुत्तरीति 131 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy