SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ १२६ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-२ (२.२.२३५-२३५) सब्बाकारसम्पन्नता। तेनाह "धोवनवेधनादीही"तिआदि । पासाणादीसु धोतता धोवनं, काळकादिअपहरणत्थाय चेव सुत्तेन आवुनत्थाय च विज्झितब्बता वेधनं। आदिसद्देन तापसण्हकरणादीनं सङ्गहो । वण्णसम्पत्तिन्ति आवुनितसुत्तस्स वण्णसम्पत्तिं । कस्माति वुत्तं "तादिस"न्तिआदि, तादिसस्सेव आवुतस्स पाकटभावतोति वुत्तं होति । मणि विय करजकायो पच्चवेक्खितब्बतो। आवुतसुत्तं विय विज्ञाणं अनुपविसित्वा ठितत्ता। चक्खुमा पुरिसो विय विपस्सनालाभी भिक्खु सम्मदेव तस्स दस्सनतो, तस्स पुरिसस्स मणिनो आविभूतकालो विय तस्स भिक्खुनो कायस्स आविभूतकालो तन्निस्सयस्स पाकटभावतो। सुत्तस्साविभूतकालो विय तेसं धम्मानमाविभूतकालो तन्निस्सितस्स पाकटभावतोति अयमेत्थ उपमासम्पादने कारणविभावना, “आवुतसुत्तं विय विपस्सनाजाण"न्ति कत्थचि पाठो, “इदञ्च विज्ञाण''न्ति वचनतो पन “विञआणन्ति पाठोव सुन्दरतरो, “विपस्सनाविञाण"न्ति वा भवितब्बं । विपस्सनाञाणं अभिनीहरित्वाति विपस्सनाञाणाभिमुखं चित्तं नीहरित्वा । तत्राति वेकुरियमणिम्हि। तदारम्मणानन्ति कायसञितरूपधम्मारम्मणानं । "फस्सपञ्चमकान''न्तिआदिपदत्तयस्सेतं विसेसनं अत्थवसा लिङ्गविभत्तिवचनविपरिणामोति कत्वा पच्छिमपदस्सापि विसेसनभावतो । फस्सपञ्चमकग्गहणेन, सब्बचित्तचेतसिकग्गहणेन च गहितधम्मा विपस्सनाचित्तुप्पादपरियापन्ना एवाति दट्ठब्। एवहि तेसं विपस्सनाविञाणगतिकत्ता आवुतसुत्तं विय “विपस्सनाविज्ञाण''न्ति हेट्ठा वुत्तवचनं अविरोधितं होति । कस्मा पन विपस्सनाविञाणस्सेव गहणन्ति ? “इदञ्च मे विज्ञाणं एत्थ सितं एत्थ पटिबद्ध''न्ति इमिना तस्सेव वचनतो । “अयं खो मे कायो"तिआदिना हि विपस्सनाञआणेन विपस्सित्वा "तदेव विपस्सनाञाणसम्पयुत्तं विज्ञाणं एत्थ सितं एत्थ पटिबद्ध"न्ति निस्सयविसयादिवसेन मनसि करोति, तस्मा तस्सेव इध गहणं सम्भवति, नाञस्साति दट्ठब्बं । तेनाह "विपस्सनाविज्ञाणस्सेव वा आविभूतकालो"ति । धम्मसङ्गहादीसु (ध० स० २ आदयो) देसितनयेन पाकटभावतो चेत्थ फस्सपञ्चमकानं गहणं, निरवसेसपरिग्गहणतो सब्बचित्तचेतसिकानं, यथारुतं देसितवसेन पधानभावतो विपस्सनाविञाणस्साति वेदितब्बं । किं पनेते पच्चवेक्खणाणस्स आविभवन्ति, उदाहु पुग्गलस्साति ? पच्चवेक्खणञाणस्सेव, तस्स पन आविभूतत्ता पुग्गलस्सापि आविभूता नाम होन्ति, तस्मा "भिक्खुनो आविभूतकालो"ति वुत्तन्ति । 126 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy