SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ विपस्सनाञाणकथावण्णना (२.२.२३५ - २३५) तीहि पदेहि कथं तस्स तथाकथनं युत्तं सिया तेसं तदत्थस्स अदीपनतोति ? युत्तमेव तेसम्पि तदत्थस्स दीपितत्ता । "रूपी "ति हि इदं अत्तनो पच्चयभूतेन उतुआहारलक्खणेन रूपेन रूपवाति अत्थस्स दीपकं । पच्चयसङ्गमविसिट्टे हि तदस्सत्थिअत्थे अयमीकारो । ‘“उच्छादनधम्मो, परिमद्दनधम्मो 'ति च इदं पदद्वयं तथाविधरूपुप्पादनेन सण्ठानसम्पादनत्थस्स दीपकन्ति । द्वीहीति “भेदनधम्मो, विद्धंसनधम्मो "ति द्वीहि पदेहि । निस्सितञ्च कायपरियापन्ने हदयवत्थुम्हि निस्सित्ता विपस्सनाचित्तस्स | तदा पवत्तञ्हि विपस्सनाचित्तमेव ‘“इदञ्च मे विञ्ञाणन्ति आसन्नपच्चक्खवसेन वुत्तं । पटिबद्धञ्च कायेन विना अप्पवत्तनतो, कायसञ्ञितानञ्च रूपधम्मानं आरम्मणकरणतो । समुट्ठितो अत्थो । आकरपरिविसुद्धिमूलको २३५. सुटु ओभासतीति सुभो, पभासम्पन्नो मणि, ताय एव पभासम्पत्तिया मणिनो भद्रताति अत्थमत्तं दस्सेतुं “सुभोति सुन्दरो "ति वृत्तं । परिसुद्धाकरसमुट्ठानमेव मणिनो सुविसुद्धजातिताति आह “ जातिमाति परिसुद्धाकरसमुट्ठितो 'ति । सुविसुद्धरतनाकरतो एव हि मणिनो कुरुविन्दजाति आदिजातिविसेसोति । इधाधिप्पेतस्स पन वेळुरियमणिनो विळूर (वि० व० अदृ० ३४ आदयो वाक्यक्ख्न्धेसु पस्सितब्बं) पब्बतस्स, विळूर गामस्स च अविदूरे परिसुद्धाकरो । येभुय्येन हि सो ततो समुट्ठितो । तथा हेस विळूरनामकस्स पब्बतस्स, गामस्स च अविदूरे समुट्ठितत्ता वेळुरियोति पञ्ञायित्थ, देवलोके पवत्तस्सपि च तंसदिसवण्णनिभताय तदेव नामं जातं यथा तं मनुस्सलोके लद्धनामवसेन देवलोके देवतानं, सो पन मयूरगीवावण्णो वा होति वायसपत्तवण्णो वा सिनिद्धवेणुपत्तवण्णो वाति आचरियधम्मपालत्थेरेन परमत्थदीपनियं (वि० व० अट्ट० ३४) वृत्तं । विनयसंवण्णनासु (वि० वि० टी० १.२८१) पन “अल्लवेकुवण्णो' 'ति वदन्ति । तथा हिस्स " वसवण्णो" तिपि नामं जातं । " मञ्जारक्खिमण्डलवण्णोति च वुत्तो, ततोयेव सो इध पदेसे मञ्जरमणीति पाकटो होति । चक्कवत्तिपरिभोगारहपणीततरमणिभावतो पन तस्सेव पाळियं वचनं दट्ठब्बं । यथाह " पुन चपरं आनन्द रञ्ञो महासुदस्सनस्स मणिरतनं पातुरहोसि, सो अहोसि मणि वेळुरियो सुभो जातिमा अहंसो "तिआदि (दी० नि० २.२४८) । पासाणसक्खरादिदोसनीहरणवसेनेव परिकम्मनिप्फत्तीति दस्सेति " अपनीतपासाणसक्खरो "ति इमिना । Jain Education International १२५ छविया एव सहभावेन अच्छता, न सङ्घातस्साति आह “अच्छोति तनुच्छवी "ति ततो चेव विसेसेन पसन्नोति दस्सेतुं “सुट्टु पसन्नोति वृत्तं । परिभोगमणिरतनाकारसम्पत्ति 125 For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy