SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ (२.२.२१४-२१४) सतिसम्पजञकथावण्णना पधानता गहिता, एवं सतियापीति अत्थं दस्सेति, न पनेतं सतिया सम्पजचेन सह भावमत्तदस्सनं । न हि कदाचि सतिरहिता आणप्पवत्ति अत्थीति । ननु च सम्पजञवसेनेवायं वित्थारो, अथ कस्मा सतिसम्पयुत्तस्स सम्पजञस्स वसेन अत्थो वेदितब्बोति चोदनम्पि सोधेति “सतिसम्पजञ्जन समन्नागतोति एतस्स हि पदस्स अयं वित्थारो"ति इमिना । इदं वुत्तं होति - “सतिसम्पजओन समन्नागतो''ति एवं एकतो उद्दिट्ठस्स अत्थस्स वित्थारत्ता उद्देसे विय निद्देसेपि तदुभयं समधुरभावेनेव गहितन्ति । इमिनापि हि सतिया सम्पजओन समधुरतंयेव विभावेति एकतो उद्दिट्ठस्स अत्थस्स वित्थारभावदस्सनेन तदत्थस्स सिद्धत्ता । इदानि विभङ्गनयेनापि तदत्थं समत्थेतुं “विभङ्गप्पकरणे पना"तिआदि वुत्तं । इमिनापि हि सम्पजस्स विय सतियापेत्थ पधानतंयेव विभावेति । तत्थ एतानि पदानीति “अभिक्कन्ते पटिक्कन्ते सम्पजानकारी होती"तिआदीनि उद्देसपदानि । विभत्तानेवाति सतिया सम्पजओन सम्पयोगमकत्वा सब्बठ्ठानेसु विसुं विसुं विभत्तानियेव । ___ मज्झिमभाणका, पन आभिधम्मिका (विभं० अठ्ठ० ५२३) च एवं वदन्ति - एको भिक्खु गच्छन्तो अझं चिन्तेन्तो अनं वितक्केन्तो गच्छति, एको कम्मट्ठानं अविस्सज्जेत्वाव गच्छति । तथा एको तिद्वन्तो अखं चिन्तेन्तो अनं वितक्केन्तो तिट्ठति, एको कम्मट्ठानं अविस्सज्जेत्वाव तिट्ठति । एको निसीदन्तो अझं चिन्तेन्तो अनं वितक्केन्तो निसीदति, एको कम्मट्टानं अविस्सज्जेत्वाव निसीदति । एको सयन्तो अनं चिन्तेन्तो अनं वितक्केन्तो सयति, एको कम्मट्टानं अविस्सज्जेत्वाव सयति । एत्तकेन पन गोचरसम्पजनं न पाकटं होतीति चङ्कमनेन दीपेन्ति । यो हि भिक्खु चङ्कर्म ओतरित्वा चङ्कमनकोटियं ठितो परिग्गण्हाति “पाचीनचङ्कमनकोटियं पवत्ता रूपारूपधम्मा पच्छिमचङ्कमनकोटिं अप्पत्वा एत्थेव निरुद्धा, पच्छिमचङ्कमनकोटियं पवत्तापि पाचीनचङ्कमनकोटिं अप्पत्वा एत्थेव निरुद्धा, चङ्कमनवेमज्झे पवत्ता उभो कोटियो अप्पत्वा एत्थेव निरुद्धा, चङ्कमने पवत्ता रूपारूपधम्मा ठानं अप्पत्वा एत्थेव निरुद्धा, ठाने पवत्ता निसज्जं, निसज्जाय पवत्ता सयनं अप्पत्वा एत्थेव निरुद्धा''ति एवं परिग्गण्हन्तो परिग्गण्हन्तोयेव भवङ्गं ओतारेति, उट्ठहन्तो कम्मट्ठानं गहेत्वाव उट्ठहति । अयं भिक्खु गतादीसु सम्पजानकारी नाम होति । एवं पन सुत्ते कम्मट्ठानं अविभूतं होति, कम्मट्ठानं अविभूतं न कातब्बं, तस्मा 95 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy