SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ ९४ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-२ (२.२.२१४-२१४) नेय्यत्थवचनहि इदं, इतरथा छद्वारिकचित्तानं पुरेचरानुचरवसेन उप्पज्जन्तानं सब्बेसम्पि द्वारविमुत्तचित्तानं पवत्तं सुत्तं नाम सिया, एवञ्च कत्वा निद्दोक्कमनकालतो अस्मिं काले उप्पज्जन्तानं द्वारविमुत्तचित्तानम्पि पवत्तं जागरिते सङ्गव्हतीति वेदितबं । चित्तस्स पयोगकारणभूते ओट्टादिके पटिच्च यथासकं ठाने सद्दो जायतीति आह "ओढे च पटिच्चा"तिआदि। किञ्चापि सद्दो यथाठानं जायति, ओढालनादिना पन पयोगेनेव जायति, न विना तेन पयोगेनाति अधिप्पायो । केचि पन वदन्ति “ओढे चातिआदि सदुप्पत्तिट्ठाननिदस्सन'"न्ति, तदयुत्तमेव तथा अवचनतो। न हि “ओढे च पटिच्चा"तिआदिना ससमुच्चयेन कम्मवचनेन ठानवचनं सम्भवतीति । तदनुरूपन्ति तस्स सद्दस्स अनुरूपं । भासनस्स पटिसञ्चिक्खनविरोधतो तुण्हीभावपक्खे “अपरभागे भासितो इति पटिसञ्चिक्खती''ति न वुत्तं, तेन च विज्ञायति “तुण्हीभूतोव पटिसञ्चिक्खतीति अत्थो''ति । भासनतुण्हीभावानं सभावतो भेदे सति अयं विभागो युत्तो सिया, नासतीति अनुयोगेनाह "उपादारूपपवत्तियञ्ही"तिआदि । उपादारूपस्स सद्दायतनस्स पवत्ति तथा, सद्दायतनस्स पवत्तनं भासनं, अप्पवत्तनं तुण्हीति वुत्तं होति । यस्मा पन महासिवत्थेरवादे अनन्तरे अनन्तरे इरियापथे पवत्तरूपारूपधम्मानं तत्थ तत्थेव निरोधदस्सनवसेन सम्पजानकारिता गहिता, तस्मा तं महासतिपट्ठानसुत्ते (दी० नि० २.३७६; म० नि० १.१०९) आगतअसम्मोहसम्पजञविपस्सनावारवसेन वेदितब्, न चतुब्बिधसम्पजञविभागवसेन, अतो तत्थेव तमधिप्पेतं, न इधाति दस्सेन्तो "तयिद"न्तिआदिमाह । असम्मोहसङ्खातं धुरं जेट्टकं यस्स वचनस्साति असम्मोहधुरं, महासतिपट्ठानसुत्तेयेव तस्स वचनस्स अधिप्पेतभावस्स हेतुगब्भमिदं वचनं । यस्मा पनेत्थ सब्बम्पि चतुब्बिधं सम्पजचं लब्भति यावदेव सामञफलविसेसदस्सनपधानत्ता इमिस्सा देसनाय, तस्मा तं इध अधिप्पेतन्ति दस्सेतुं "इमस्मिं पना"तिआदि वुत्तं । वुत्तनयेनेवाति अभिक्कन्तादीसु वुत्तनयेनेव । ननु “सतिसम्पजओन समन्नागतो"ति एतस्स उद्देसस्सायं निद्देसो, अथ कस्मा सम्पजञवसेनेव वित्थारो कतोति चोदनं सोधेन्तो “सम्पजानकारीति चा"तिआदिमाह, सतिसम्पयुत्तस्सेव सम्पजानस्स वसेन अत्थस्स विदितब्बत्ता एवं वित्थारो कतोति वुत्तं होति । “सतिसम्पयुत्तस्सेवा"ति च इमिना यथा सम्पजस्स किच्चतो 94 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy