SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ ६० दीघनिकाये सीलक्खन्धवग्गअभिनवटीका- १ कोलाहलदिवसो नाम सो, तस्मा इध न गहितोति, ( वजिर टी० पठममहासङ्गीतिकथावण्णना) तं न सुन्दरं परिनिब्बानसुत्तन्तपाळियं (दी० नि० २.२२७ ) पाटिपददिवसतोयेव पट्ठाय सत्ताहस्स वुत्तत्ता, अट्ठकथायञ्च परिनिब्बानदिवसेन सद्धिं तिण्णं सत्ताहानं गणितत्ता । तथा हि परिनिब्बानदिवसेन सद्धिं तिण्णं सत्ताहानं गणनेनेव मूलसुक्क पक्खपञ्चमी एकवीसतिमो दिवसो होति । चत्तालीस दिवसात जेट्ठमूलसुक्कपक्खछट्ठदिवसतो याव आसळही पुण्णमी, ताव गणत्वा वुत्तं । एत्थन्तरेति चत्तालीसदिवसब्भन्तरे । रोगो एव रोगपलिबोधो । आचरियुपज्झायेसु कत्तब्बकिच्चमेव आचरियुपज्झायपलिबोधो, तथा मातापितुपलिबोधो । यथाधिप्पेतं अत्थं, कम्मं वा परिबुन्धेति उपरोधेति पवत्तितुं न देतीति पलिबोधो र-कारस्स ल-कारं कत्वा । तं पलिबोधं छिन्दित्वा तं करणीयं करोति सङ्ग्राहकेन छिन्दितब्बं तं सब्बं पलिबोधं छिन्दित्वा धम्मविनयसङ्गायनसङ्घातं तदेव करणीयं करोतु । अपि महाथेराति अनुरुद्धथेरादयो । सोकसल्लसमप्पितन्ति सोकसङ्घातेन सल्लेन अनुपविट्टं पटिविद्धं । असमुच्छिन्न अविज्जातण्हानुसयत्ता अविज्जातण्हाभिसङ्घातेन कम्मुना भवयोनिगतिट्ठितिसत्तावासेसु खन्धपञ्चकसङ्घातं अत्तभावं जनेति अभिनिब्बत्तेतीति जनो । किलेसे जनेति, अजनि, जनिस्सतीति वा जनो, महन्तो जनो तथा तं । आगतागतन्ति आगतमागतं यथा “एकेको "ति । एत्थ सिया - " थेरो अत्तनो पञ्चसताय परिसाय परिवृत्तो राजगहं गतो, अञ्ञपि महाथेरा अत्तनो अत्तनो परिवारे गहेत्वा सोकसल्लसमप्पितं महाजनं अस्सासेतुकामा तं तं दिसं पक्कन्ता" ति इध वृत्तवचनं समन्तपासादिकाय ‘“महाकस्सपत्थेरो 'राजगहं आवुसो गच्छामा ति उपङ्कं भिक्खुसङ्घ गहेत्वा एकं मग्गं गतो, अनुरुद्धत्थेरोपि उपडुं गहेत्वा एकं मग्गं गतो 'ति (पारा० अट्ठ० पठममहासङ्गीतिकथावण्णना) वुत्तवचनञ्च अञ्ञमञ्ञ विरुद्धं होति । इध हि महाकस्सपत्थेरादयो अत्तनो अत्तनो परिवारभिक्खूहियेव सद्धिं तं तं दिसं गताति अत्यो आपज्जति, तत्थ पन महाकस्सपत्थेरअनुरुद्ध थेरायेव पच्चेकमुपसङ्घन सद्धिं एकेकं मग्गं गताति ? वुच्चते - तदुभयम्पि हि वचनं न विरुज्झति अत्थतो संसन्दनत्ता । इध हि निरवसेसेन थेरानं पच्चेकगमनवचनमेव तत्थ नयवसेन दस्सेति, इध अत्तनो अत्तनो परिसाय गमनवचनञ्च तत्थ उपड्डसङ्खेन सद्धिं गमनवचनेन । उपडसङ्घोति हि सकसकपरिसाभूतो भिक्खुगणो गय्हति उपढसद्दस्स असमेपि भागे पवत्तत्ता । यदि हि सन्निपतिते सङ्घे उपढसङ्खेन सद्धिन्ति अत्थं गण्हेय्य, तदा सङ्घस्स गणनपथमतीतत्ता न Jain Education International 60 For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy