SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ पठममहासङ्गीतिकथावण्णना विसाखपुण्णमितो पट्ठाय याव विसाखमासस्स अमावासी, ताव सोळस दिवसा सीहळवोहारवसेन गहितत्ता, जेट्टमूलमासस्स सुक्कपक्खे च पञ्च दिवसाति आह “इति एकवीसति दिवसा गता"ति । तत्थ चरिमदिवसेयेव धातुयो भाजयिंसु, तस्मिंयेव च दिवसे अयं कम्मवाचा कता। तेन वुत्तं "जेट्ठमूलसुक्कपक्खपञ्चमिय"न्तिआदि । तत्थ जेट्टनक्खत्तं वा मूलनक्खत्तं वा तस्स मासस्स पुण्णमियं चन्देन युत्तं, तस्मा सो मासो "जेटमूलमासो''ति वुच्चति । अनाचारन्ति हेट्ठा वुत्तं अनाचारं । यदि एवं कस्मा विनयट्ठकथायं, (पारा० अट्ठ० १.पठममहासङ्गीतिकथावण्णना) मङ्गलसुत्तट्ठकथायञ्च (खु० पा० अट्ठ० मङ्गलसुत्तवण्णना) “सत्तसु साधुकीळनदिवसेसु, सत्तसु च धातुपूजादिवसेसु वीतिवत्तेसूति वुत्तन्ति ? सत्तसु धातुपूजादिवसेसु गहितेसु तदविनाभावतो मज्झे चितकाय झायनसत्ताहम्पि गहितमेवाति कत्वा विसुं न वुत्तं विय दिस्सति । यदि एवं कस्मा “अड्डमासो अतिक्कन्तो, दियड्ढमासो सेसो"ति च वुत्तन्ति ? नायं दोसो। अप्पकहि ऊनमधिकं वा गणनूपगं न होति, तस्मा अप्पकेन अधिकोपि समुदायो अनधिको विय होतीति कत्वा अड्डमासतो अधिकेपि पञ्चदिवसे “अड्डमासो अतिक्कन्तो''ति वुत्तं द्वासीतिखन्धकवत्तानं कत्थचि “असीति खन्धकवत्तानी''ति वचनं विय, तथा अप्पकेन ऊनोपि समुदायो अनूनो विय होतीति कत्वा दियड्डमासतो ऊनेपि पञ्चदिवसे “दियड्ढमासो सेसो''ति वुत्तं सतिपट्टानविभङ्गट्ठकथायं (विभं० ३५६) छमासतो ऊनेपि अड्डमासे "छमासं सज्झायो कातब्बो''ति वचनं विय, अञथा अट्ठकथानं अञ्जमञविरोधो सिया । अपिच दीघभाणकानं मतेन तिण्णं सत्ताहानं वसेन “एकवीसति दिवसा गता''ति इध वुत्तं । विनयसुत्तनिपातखुद्दकपाठट्ठकथासु पन खुद्दकभाणकानं मतेन एकमेव झायनदिवसं कत्वा तदवसेसानं द्विन्नं सत्ताहानं वसेन “अड्डमासो अतिक्कन्तो, दियड्डमासो सेसो"ति च वुत्तं । पठमबुद्धवचनादीसु विय तं तं भाणकानं मतेन अट्ठकथासुपि वचनभेदो होतीति गहेतब्बं । एवम्पेत्थ वदन्ति – परिनिब्बानदिवसतो पट्ठाय आदिम्हि चत्तारो साधुकीळनदिवसायेव, ततो परं तयो साधुकीळनदिवसा चेव चितकझायनदिवसा च, ततो परं एको चितकझायनदिवसोयेव, ततो परं तयो चितकझायनदिवसा चेव धातुपूजादिवसा च, ततो परं चत्तारो धातुपूजादिवसायेव, इति तं तं किच्चानुरूपगणनवसेन तीणि सत्ताहानि परिपूरेन्ति, अगहितग्गहणेन पन अड्डमासोव होति । “एकवीसति दिवसा गता''ति इध वुत्तवचनञ्च तं तं किच्चानुरूपगणनेनेव । एवहि चतूसुपि अट्ठकथासु वुत्तवचनं समेतीति विचारेत्वा गहेतब्बं । वजिरबुद्धित्थेरेन पन वुत्तं “अड्डमासो अतिक्कन्तोति एत्थ एको दिवसो नट्ठो, सो पाटिपददिवसो, 59 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy