SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ ४६ हेट्ठाभागे, उपरिभागे, उभतो च पस्सेसु पाणिं सञ्चालेसि, इदञ्च पन तेपिटके बुद्धवचने असम्भिन्नपदं नाम | अत्तमनोति सकमनो, न दोमनस्सेन पच्छिन्दित्वा गहितमनो । सुमनोति तुट्ठमनो, इदानि यो हीनाधिमुत्तिको मिच्छापटिपन्नो एवं वदेय्य " सम्मासम्बुद्धो ‘अलग्गचित्तताय आकासे चालितपाणूपमा कुलानि उपसङ्कमथा' ति वदन्तो अट्ठाने ठपेति, असय्हभारं आरोपेति, यं न सक्का कातुं तं कारेही "ति, तस्स वादपथं पच्छिन्दित्वा “सक्का च खो एवं कातुं, अत्थि एवरूपो भिक्खू'ति आयस्मन्तं महाकस्सपत्थरमेव सक्खिं कत्वा दस्सेन्तो “कस्सपस्स भिक्खवे "तिआदिमाह । दीघनिकाये सीलक्खन्धवग्ग अभिनवटीका-१ 66 अञ्ञम्पि पसंसनमाह “ चन्दोपमपटिपदाय चा "ति, चन्दपटिभागाय पटिपदाय च करणभूताय पसंसितो, तस्सं वा आधारभूताय मञ्ञेव सक्खिं कत्वा पसंसितोति अत्थो । यथाह - “चन्दूपमा भिक्खवे कुलानि उपसङ्कमथ अपकस्सेव कार्य, अपकस्स चित्तं निच्चनवका कुलेसु अप्पगब्भा । सेय्यथापि भिक्खवे पुरिसो जरुदपानं वा ओलोकेय्य पब्बतविसमं वा नदीविदुग्गं वा अपकस्सेव कार्य, अपकस्स चित्तं, एवमेव खो भिक्खवे चन्दूपमा कुलानि उपसङ्कमथ अपकस्सेव कार्य, अपकस्स चित्तं निच्चनवका कुलेसु अप्पगब्भा । कस्सपो भिक्खवे चन्दूपमो कुलानि उपसङ्कमति अपकस्सेव कार्य, अपकस्स चित्तं निच्चनवको कुलेसु अप्पगब्भो "ति (सं० नि० १.२.१४६) । तत्थ चन्दूपमाति चन्दसदिसा हुत्वा । किं परिमण्डलताय सदिसाति ? नो, अपिच खो यथा चन्दो गगनतलं पक्खन्दमानो न केनचि सद्धिं सन्थवं वा सिनेहं वा आलयं वा निकन्तिं वा पत्थनं वा परियुट्ठानं वा करोति, न च न होति महाजनस्स पियो मनापो, तुम्हेपि एवं केनचि सद्धिं सन्थवादीनं अकरणेन बहुजनस्स पिया मनापा चन्दूपमा हुत्वा खत्तियकुलादीनि चत्तारि कुलानि उपसङ्कमथाति अत्थो । अपिच यथा चन्दो अन्धकारं विधमति, आलोकं फरति, एवं किलेसन्धकारविधमनेन, आणालोकफरणेन च चन्दूपमा हुत्वाति एवमादीहिपि नयेहि अत्थो दट्टब्बो | अपकस्सेव कार्य, अपकस्स चित्तन्ति तेनेव सन्थवादीनमकरणेन कायञ्च चित्तञ्च अपकस्सित्वा, अकड्ढित्वा अपनेत्वाति अत्थो । निच्चनवत निच्चं नविकाव, Jain Education International 46 For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy