SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ पठममहासङ्गीतिकथावण्णना वळञ्जेमि, तथा कस्सपोपी 'ति एवं समसमं कत्वा ठपनेन । अनेकट्ठानेसु ठपनं, कस्सचिपि उत्तरमनुस्सधम्मस्स असे भावेन एकन्तसमट्ठनं वा सन्धाय “समसमट्ठपनेना "ति वुत्तं इदञ्च नवानुपुब्बविहारछळभिञाभावसामञ्ञेन पसंसामत्तन्ति दट्ठब्बं । न हि आयस्मा महाकस्सपो भगवा विय देवसिकं चतुवीसतिकोटिसतसहस्ससङ्ख्या समापत्तियो समापज्जति, यमकपाटिहारियादिवसेन च अभिज्ञायो वळञ्जेतीति । एत्थ च उत्तरिमनुस्सधम्मे अत्तना समसमट्ठपनेनाति इदं निदस्सनमत्तन्ति वेदितब्बं । तथा हि " ओवद कस्सप भिक्खू, करोहि कस्सप भिक्खूनं धम्मिं कथं, अहं वा कस्सप भिक्खू ओवदेय्यं, त्वं वा । अहं वा कस्सप भिक्खूनं धम्मिं कथं करेय्यं, त्वं वा "ति ४५ एवम्पि अत्तना समसमट्ठपनमकासियेवाति । तथाति रूपूपसंहारो यथा अनुग्गहितो, तथा पसंसितोति । आकासे पाणि चात्वाति भगवता अत्तनोयेव पाणि आकासे चालेत्वा कुलेसु अलग्गचित्तताय चेव करणभूताय पसंसितोति सम्बन्धो । अलग्गचित्ततायाति वा आधारे भुम्मं, आकासे पाणिं चालेत्वा कुलूपकस्स भिक्खुनो अलग्गचित्तताय कुलेसु अलग्गनचित्तेन भवितुं युत्तताय चेव मञ्ञेव सक्खिं कत्वा पसंसितोति अत्थो । यथाह - Jain Education International “अथ खो भगवा आकासे पाणिं चालेसि सेय्यथापि भिक्खवे, अयं आकासे पाणि न सज्जति न गय्हति न बज्झति, एवमेव खो भिक्खवे यस्स कस्सचि भिक्खुनो कुलानि उपसङ्कमतो कुलेसु चित्तं न सज्जति न गय्हति न बज्झति 'लभन्तु लाभकामा, पुञ्ञकामा करोन्तु पुञ्ञानी 'ति । यथा सकेन लाभेन अत्तमनो होति सुमनो, एवं परेसं लाभेन अत्तमनो होति सुमनो । एवरूपो खो भिक्खवे भिक्खु अरहति कुलानि उपसङ्कमितुं । करसपरस भिक्खवे कुलानि उपसङ्कम कुलेसु चित्तं न सज्जति न गय्हति न बज्झति 'लभन्तु लाभकामा, पुञ्ञकामा करोन्तु पुञ्ञानी'ति । यथा सकेन लाभेन अत्तमनो होति सुमनो, एवं परेसं लाभेन अत्तमनो होति सुमनो 'ति (सं० नि० १.२.१४६) । तत्थ आकासे पाणिं चालेसीति नीले गगनन्तरे यमकविज्जुकं सञ्चालयमानो विय 45 For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy