SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ ३८ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-१ वीतिनामिता, इदं पन तुम्हाकं अकप्पियं, अधम्मेन उप्पन्नं भोजनं इमं परिभुजित्वा अनेकानि अत्तभावसहस्सानि अपायेस्वेव निब्बत्तिस्सन्ति, अपेथ मा गण्हथा''ति वत्वा भिक्खाचाराभिमुखो अगमासि, एकभिक्खुनापि न किञ्चि गहितं । सुभद्दो अनत्तमनो हुत्वा “अयं सब्बं जानामी''ति आहिण्डति, सचे न गहेतुकामो पेसेत्वा आरोचेतब्बं अस्स, पक्काहारो नाम सब्बचिरं तिद्वन्तो सत्ताहमत्तं तिडेय्य, इदञ्च मम यावजीवं परियत्तं अस्स, सब्बं तेन नासितं, अहितकामो अयं मम्ह"न्ति भगवति आघातं बन्धित्वा दसबले धरमाने किञ्चि वत्तुं नासक्खि । एवं किरस्स अहोसि “अयं उच्चा कुला पब्बजितो महापुरिसो, सचे किञ्चि धरन्तस्स वक्खामि, ममंयेव सन्तज्जेस्सती''ति । स्वायं अज्ज महाकस्सपत्थेरेन सद्धिं गच्छन्तो “परिनिब्बुतो. भगवा"ति सुत्वा लद्धस्सासो विय हठ्ठतुट्ठो एवमाह । थेरो पन तं सुत्वा हदये. पहारं विय, मत्थके पतितसुक्खासनिं विय (सुक्खासनि विय दी० नि० अट्ठ० ३.२३२) मञि, धम्मसंवेगो चस्स उप्पज्जि “सत्ताहमत्तपरिनिब्बुतो भगवा, अज्जापिस्स सुवण्णवण्णं सरीरं धरतियेव, दुक्खेन भगवता आराधितसासने नाम एवं लहुं महन्तं पापं कसट कण्टको उप्पन्नो, अलं खो पनेस पापो वड्डमानो अञपि एवरूपे सहाये लभित्वा सासनं ओसक्कापेतु"न्ति । ततो थेरो चिन्तेसि "सचे खो पनाहं इमं महल्लकं इधेव पिलोतिकं निवासेत्वा छारिकाय ओकिरापेत्वा नीहरापेस्सामि, मनुस्सा 'समणस्स गोतमस्स सरीरे धरमानेयेव सावका विवदन्तीति अम्हाकं दोसं दस्सेस्सन्ति, अधिवासेमि ताव । भगवता हि देसितधम्मो असङ्गहितपुप्फरासिसदिसो, तत्थ यथा वातेन पहटपुप्फानि यतो वा ततो वा गच्छन्ति, एवमेव एवरूपानं वसेन गच्छन्ते गच्छन्ते काले विनये एकं द्वे सिक्खापदानि नस्सिस्सन्ति, सुत्ते एको द्वे पञ्हावारा नस्सिस्सन्ति, अभिधम्मे एकं द्वे भूमन्तरानि नस्सिस्सन्ति, एवं अनुक्कमेन मूले नढे पिसाचसदिसा भविस्साम, तस्मा धम्मविनयसङ्गहं करिस्सामि, एवं सति दळहसुत्तेन सङ्गहितपुप्फानि विय अयं धम्मविनयो निच्चलो भविस्सति । एतदत्थहि भगवा मय्हं तीणि गावुतानि पच्चुग्गमनं अकासि, तीहि ओवादेहि (सं० नि० १.२.१४९, १५०, १५१) उपसम्पदं अकासि, कायतो चीवरपरिवत्तनं अकासि, आकासे पाणिं चालेत्वा चन्दोपमपटिपदं कथेन्तो मझेव सक्खिं कत्वा कथेसि, तिक्खत्तुं सकलसासनरतनं पटिच्छापेसि, मादिसे भिक्खुम्हि तिठ्ठमाने अयं पापो सासने वड्डिं मा अलत्थ, याव अधम्मो न दिप्पति, धम्मो न पटिबाहिय्यति, अविनयो न दिप्पति, विनयो न पटिबाहिय्यति, अधम्मवादिनो न बलवन्तो होन्ति, 38 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy