SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ पठममहासङ्गीतिकथावण्णना ३७ आवुसो"तिआदिना तेन वुत्तवचनं निदस्सेति । सो हि सत्ताहपरिनिब्बुते भगवति आयस्मता महाकस्सपत्थेरेन सद्धिं पावाय कुसिनारं अद्धानमग्गपटिपन्नेसु पञ्चमत्तेसु भिक्खुसतेसु अवीतरागे भिक्खू अन्तरामग्गे दिट्ठआजीवकस्स सन्तिका भगवतो परिनिब्बानं सुत्वा पत्तचीवरानि छड्डत्वा बाहा पग्गव्हं नानप्पकारं परिदेवन्ते दिस्वा एवमाह। कस्मा पन सो एवमाहाति ? भगवति आघातेन । अयं किरेसो खन्धके आगते आतुमावत्थुस्मिं (महा० व० ३०३) नहापितपुब्बको वुड्डपब्बजितो भगवति कुसिनारतो निक्खमित्वा अड्डतेळसेहि भिक्खुसतेहि सद्धिं आतुमं गच्छन्ते “भगवा आगच्छती''ति सुत्वा “आगतकालेयागुदानं करिस्सामीति सामणेरभूमियं ठिते द्वे पुत्ते एतदवोच "भगवा किर ताता आतुमं आगच्छति महता भिक्खुसङ्घन सद्धिं अड्डतेळसेहि भिक्खुसतेहि, गच्छथ तुम्हे ताता, खुरभण्डं आदाय नाळिया वा पसिब्बकेन वा अनुघरकं आहिण्डथ, लोणम्पि तेलम्पि तण्डुलम्पि खादनीयम्पि संहरथ, भगवतो आगतस्स यागुदानं करिस्सामी"ति । ते तथा अकंसु । अथ भगवति आतुमं आगन्त्वा भुसागारकं पविढे सुभद्दो सायन्हसमयं गामद्वारं गत्वा मनुस्से आमन्तेत्वा "हत्थकम्ममत्तं मे देथा"ति हत्थकम्मं याचित्वा “किं भन्ते करोमा"ति वुत्ते “इदञ्चिदञ्च गण्हथा"ति सब्बूपकरणानि गाहापेत्वा विहारे उद्धनानि कारेत्वा एकं काळकं कासावं निवासेत्वा तादिसमेव पारुपित्वा “इदं करोथ, इदं करोथा'"ति सब्बरत्तिं विचारेन्तो सतसहस्सं विस्सज्जेत्वा भोज्जयागुञ्च मधुगोळकञ्च पटियादापेसि । भोज्जयागु नाम भुञ्जित्वा पातब्बयागु, तत्थ सप्पिमधुफाणितमच्छमंसपुप्फफलरसादि यं किञ्चि खादनीयं नाम अत्थि, तं सब्बं पविसति । कीळितुकामानं सीसमक्खनयोग्गा होति सुगन्धगन्धा । अथ भगवा कालस्सेव सरीरपटिजग्गनं कत्वा भिक्खुसङ्घपरिवुतो पिण्डाय चरितुं आतुमाभिमुखो पायासि । अथ तस्स आरोचेसुं "भगवा पिण्डाय गामं पविसति, तया कस्स यागु पटियादिता''ति । सो यथानिवत्थपारुतेहेव तेहि काळककासावेहि एकेन हत्थेन दब्बिञ्च कटच्छुञ्च गहेत्वा ब्रह्मा विय दक्खिणं जाणुमण्डलं भूमियं पतिठ्ठपेत्वा वन्दित्वा “पटिग्गण्हातु मे भन्ते भगवा यागु"न्ति आह । ततो “जानन्तापि तथागता पुच्छन्तीति खन्धके (महा० व० ३०४) आगतनयेन भगवा पुच्छित्वा च सुत्वा च तं वुड्डपब्बजितं विगरहित्वा तस्मिं वत्थुस्मिं अकप्पियसमादानसिक्खापदं, खुरभण्डपरिहरणसिक्खापदञ्चाति द्वे सिक्खापदानि पञपेत्वा “अनेककप्पकोटियो भिक्खवे भोजनं परियेसन्तेहेव 37 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy