SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ गन्थारम्भकथावण्णना २७ समयं अविलोमेन्तोति सिद्धन्तमविरोधेन्तो, इमिना पन अत्थदोसाभावमाह । अविरुद्धत्ता एव हि ते थेरवादापि इध पकासयिस्सन्ति । केसं पन समयन्ति आह "थेरान"न्तिआदि, एतेन राहुलाचरियादीनं जेतवनवासीअभयगिरिवासीनिकायानं समयं निवत्तेति । थिरेहि सीलसुतझानविमुत्तिसङ्खातेहि गुणेहि समन्नागताति थेरा। यथाह "चत्तारोमे भिक्खवे थेरकरणा धम्मा । कतमे चत्तारो ? इध भिक्खवे भिक्खु सीलवा होती''तिआदि (अ० नि० १.४.२२)। अपिच सच्चधम्मादीहि थिरकरणेहि समन्नागतत्ता थेरा। यथाह धम्मराजाधम्मपदे - “यम्हि सच्चञ्च धम्मो च, अहिंसा संयमो दमो । स वे वन्तमलो धीरो, 'थेरो'इति पवुच्चती'ति ।। (ध० प० २६०)। तेसं। महाकस्सपत्थेरादीहि आगता आचरियपरम्परा थेरवंसो, तप्परियापन्ना हुत्वा आगमाधिगमसम्पन्नत्ता पापज्जोतेन तस्स समुज्जलनतो तं पकारेन दीपेन्ति, तस्मिं वा पदीपसदिसाति थेरवंसपदिपा। विविधेन आकारेन निच्छीयतीति विनिच्छयो, गण्ठिट्टानेसु खीलमद्दनाकारेन पवत्ता विमतिच्छेदनीकथा, सुटु निपुणो सण्हो विनिच्छयो एतेसन्ति सुनिपुणविनिच्छया। अथ वा विनिच्छिनोतीति विनिच्छयो, यथावुत्तविसयं आणं, सुटु निपुणो छेको विनिच्छयो एतेसन्ति सुनिपुणविनिच्छया। महामेघवने ठितो विहारो महाविहारो, यो सत्थु महाबोधिना विरोचति, तस्मिं वसनसीला महाविहारवासिनो, तादिसानं समयं अविलोमेन्तोति अत्थो, एतेन महाकस्सपादिथेरपरम्परागतो, ततोयेव अविपरितो सण्हसुखुमो विनिच्छयोति महाविहारवासीनं समयस्स पमाणभूततं पुग्गलाधिट्ठानवसेन दस्सेति । हित्वा पुनप्पुनभतमत्थन्ति एकत्थ वुतम्पि पुन अञत्थ आभतमत्थं पुनरुत्तिभावतो, गन्थगरुकभावतो च चजित्वा तस्स आगमवरस्स अत्थं पकासयिस्सामीति अत्थो । एवं करणप्पकारम्पि दस्सेत्वा “दीपवासीनमत्थाया''ति वुत्तप्पयोजनतो अचम्पि संवण्णनाय पयोजनं दस्सेतुं "सुजनस्स चा"तिआदिमाह । तत्थ सुजनस्स चाति च-सद्दो समुच्चयत्थो, तेन न केवलं जम्बुदीपवासीनमेव अत्थाय, अथ खो साधुजनतोसनत्थञ्चाति समुच्चिनोति । तेनेव च तम्बपण्णिदीपवासीनम्पि अत्थायाति अयमत्थो सिद्धो होति उग्गहणादिसुकरताय तेसम्पि बहूपकारत्ता । चिरहितत्थञ्चाति एत्थापि च-सद्दो न केवलं तदुभयत्थमेव, अपि तु तिविधस्सापि सासनधम्मस्स, परियत्तिधम्मस्स वा 27 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy