SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ २६ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-१ वाचनामग्गं आरोपितत्ता तिस्सो सङ्गीतियो आरुळ्हायेव, ततो पच्छा च महामहिन्दत्थेरेन तम्बपण्णिदीपमाभता, पच्छा पन तम्बपण्णियेहि महाथेरेहि निकायन्तरलद्धिसङ्करपरिहरणत्थं सीहळभासाय ठपिताति । आचरियधम्मपालत्थेरो पन पच्छिमसम्बन्धमेव दुद्दसत्ता पकासेति । तथा "दीपवासीनमत्थाया"ति इदम्पि "ठपिता''ति च "अपनेत्वा आरोपेन्तो''ति च एतेहि पदेहि सम्बज्झितब्बं । एकपदम्पि हि आवुत्तियादिनयेहि अनेकत्थसम्बन्धमुपगच्छति । पुरिमसम्बन्धेन चेत्थ सीहळदीपवासीनमत्थाय निकायन्तरलद्धिसङ्करपरिहरणेन सीहळभासाय ठपिताति तम्बपण्णियत्थेरेहि ठपनपयोजनं दस्सेति । पच्छिमसम्बन्धेन पन इमाय संवण्णनाय जम्बुदीपवासीनं, अञ्जदीपवासीनञ्च अत्थाय सीहळभासापनयनस्स, तन्तिनयानुच्छविकभासारोपनस्स च पयोजनन्ति । महाइस्सरियत्ता महिन्दोति राजकुमारकाले नाम, पच्छा पन गुणमहन्तताय महामहिन्दोति वुच्चति । सीहळभासा नाम अनेकक्खरेहि एकत्थस्सापि वोहरणतो परेसं वोहरितुं अतिदुक्करा कञ्चुकसदिसा सीहळानं समुदाचिण्णा भासा। एवं होतु पोराणट्ठकथाय, अधुना करियमाना पन अट्ठकथा कथं करीयतीति अनुयोगे सति इमिस्सा अट्ठकथाय करणप्पकारं दस्सेतुमाह "अपनेत्वाना"तिआदि । तत्थ ततो मूलट्ठकथातो सीहळभासं अपनेत्वा पोत्थके अनारोपितभावेन निरङ्करित्वाति सम्बन्धो, एतेन अयं वक्खमाना अट्ठकथा सङ्गीतित्तयमारोपिताय मूलट्ठकथाय सीहळभासापनयनमत्तमझत्र अत्थतो संसन्दति चेव समेति च यथा “गङ्गोदकेन यमुनोदक''न्ति दस्सेति । "मनोरम" मिच्चादीनि “भास"न्ति एतस्स सभावनिरुत्तिभावदीपकानि विसेसनानि । सभावनिरुत्तिभावेन हि पण्डितानं मनं रमयतीति मनोरमा। तनोति अत्थमेताय, तनीयति वा अत्थवसेन विवरीयति, वट्टतो वा सत्ते तारेति, नानात्थविसयं वा कडं तरन्ति एतायाति तन्ति, पाळि। तस्सा नयसङ्घाताय गतिया छविं छायं अनुगताति तन्तिनयानुच्छविका। असभावनिरुत्तिभासन्तरसंकिण्णदोसविरहितताय विगतदोसा, तादिसं सभावनिरुत्तिभूतं - “सा मागधी मूलभासा, नरा याया'दिकप्पिका । ब्रह्मानो चस्सुतालापा, सम्बुद्धा चापि भासरे''ति ।। - वुत्तं पाळिगतिभासं पोत्थके लिखनवसेन आरोपेन्तोति अत्थो, इमिना सद्ददोसाभावमाह | 26 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy